SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates खान,नशास्त्रमा ] શયતત્ત્વ-પ્રજ્ઞાપન 309 अथ परद्रव्यसंयोगकारणविनाशमभ्यस्यति असुहोवओगरहिदो सुहोवजुत्तो ण अण्णदवियम्हि। होज्जं मज्झत्थोऽहं णाणप्पगमप्पगं झाए।।१५९ ।। अशुभोपयोगरहितः शुभोपयुक्तो न अन्यद्रव्ये। भवन्मध्यस्थोऽहं ज्ञानात्मकमात्मकं ध्यायामि।। १५९ ।। यो हि नामायं परद्रव्यसंयोगकारणत्वेनोपन्यस्तोऽशुद्ध उपयोगः स खलु मन्दतीव्रोदयदशाविश्रान्तपरद्रव्यानुवृत्तितन्त्रत्वादेव प्रवर्तते, न पुनरन्यस्मात्। ततोऽहमेष सर्वस्मिन्नेव परद्रव्ये मध्यस्थो भवामि। एवं भवंश्चाहं परद्रव्यानुवृत्तितन्त्रत्वाभावात् शुभेनाशुभेन सर्वज्ञप्रणीतनिश्चयव्यवहारमोक्षमार्गाद्विलक्षण उन्मार्गपरः। इत्थंभूतविशेषणचतुष्टयसहित उपयोगः परिणाम: तत्परिणतपुरुषो वेत्यशुभोपयोगो भण्यत इत्यर्थः।। १५८ ।। अथ शुभाशुभरहितशुद्धोप-योगं प्ररूपयति-असुहोवओगरहिदो अशुभोपयोगरहितो भवामि। स कः अहं अहं कर्ता। पुनरपि कथंभूतः। सुहोवजुत्तो ण शुभोपयोगयुक्तः परिणतो न भवामि। क्व विषयेऽसो शुभोप-योगः। अण्णदवियम्हि निजपरमात्मद्रव्यादन्यद्रव्ये। तर्हि कथंभूतो भवामि। होज्जं मज्झत्थो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिन्दाप्रशंसादिविषये मध्यस्थो भवामि। इत्थंभूतः सन् किं करोमि। णाणप्पगमप्पगं झाए ज्ञानात्मकमात्मानं ध्यायामि। ज्ञानेन निर्वृत्तं ज्ञानात्मकं હવે પરદ્રવ્યના સંયોગનું જે કારણ (અશુદ્ધ ઉપયોગ) તેના વિનાશને અભ્યાસે છે મધ્યસ્થ પરદ્રવ્ય થતો, અશુભોપયોગ રહિત ને શુભમાં અયુક્ત, હું ધ્યાઉં છું નિજ આત્મને જ્ઞાનાત્મને. ૧૫૯. अन्वयार्थ:- [अन्यद्रव्ये ] अन्य द्रव्यमा [ मध्यस्थः] मध्यस्थ [ भवन् ] थतो [अहम् ] हूं [अशुभोपयोगरहितः ] अशुभोपयोग रहित थयो यो तेम ४ [शुभोपयुक्तः न ] शुभोपयुति नहि थयो यो [ज्ञानात्मकम् ] नाम [आत्मकं] यात्माने [ध्यायामि ] ध्याछु. ટીકાઃ- જે આ (૧૫૬, મી ગાથામાં) પરદ્રવ્યના સંયોગના કારણ તરીકે કહેવામાં આવેલો અશુદ્ધ ઉપયોગ, તે ખરેખર મંદ–તીવ્ર ઉદયદશામાં રહેલા પરદ્રવ્ય અનુસાર પરિણતિને આધીન થવાથી જ પ્રવર્તે છે, પરંતુ અન્ય (કોઈ) કારણથી નહિ. માટે બધાય પરદ્રવ્યમાં હું આ મધ્યસ્થ થાઉં. અને એમ મધ્યસ્થ થતો હું પરદ્રવ્ય અનુસાર પરિણતિને Please inform us of any errors on [email protected]
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy