SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] आकाशं हि तावत् लोकालोक्योरपि षड्द्रव्यसमवायासमवाययोरविभागेन वृत्तत्वात्। धर्माधर्मौ सर्वत्र लोके, तन्निमित्तगमनस्थानानां जीवपुद्गलानां लोकाद्बहिस्तदेकदेशे च गमनस्थानासंभवात्। कालोऽपि लोके, जीवपुद्गलपरिणामव्यज्यमानसमयादिपर्यायत्वात् स तु लोकैकप्रदेश एवाप्रदेशत्वात् । जीवपुद्गलौ तु युक्तित एव लोके, षड्द्रव्यसमवायात्मकत्वाल्लोकस्य। किंतु जीवस्य प्रदेशसंवर्तविस्तारधर्मत्वात्, पुद्गलस्य बन्धहेतुभूतस्निग्धरूक्षगुणधर्म गतम्। જ્ઞયતત્ત્વ-પ્રજ્ઞાપન अथ एदाणि पंचदव्वाणि एतानि पूर्वसूत्रोक्तानि जीवादिषद्रव्याण्येव उज्झिय कालं तु कालद्रव्यं विहाय अत्थिकाय त्ति भण्णंते अस्तिकायाः पञ्चास्तिकाया इति भण्यन्ते । काया पुण काया: कायशब्देन पुनः। किं भण्यते । बहुप्पदेसाण पचयत्तं बहुप्रदेशानां संबन्धि प्रचयत्वं समूह इति । अत्र पञ्चास्तिकायमध्ये जीवास्तिकाय उपादेयस्तत्रापि पञ्चपरमेष्ठिपर्यायावस्था, तस्यामप्यर्हत्सिद्धावस्था, तत्रापि सिद्धावस्था । वस्तुतस्तु रागादिसमस्तविकल्पजालपरिहारकाले सिद्धजीवसदृशा स्वकीयशुद्धात्मावस्थेति भावार्थ: ।। ९९ ।। एवं पञ्चास्तिकायसंक्षेपसूचनरूपेण चतुर्थस्थले गाथाद्वयं द्रव्याणां लोकाकाशेऽवस्थानमाख्याति - लोगालोगेसु भो लोकालोकयोरधिकरणभूतयोर्णभ आकाशं तिष्ठति । धमाधम्मेहि आददो धर्माधर्मास्तिकायाभ्यामाततो व्याप्तो भृतो लोकः । किं कृत्वा । सेसे पडुच शेषौ जीवपुद्गलौ प्रतीत्याश्रित्य। अयमत्रार्थः - जीवपुद्गलौ तावल्लोके तिष्ठतस्तयोर्गतिस्थित्योः कारणभूतौ धर्माधर्मावपि लोके । कालो कालोऽपि शेषौ जीवपुद्गलौ प्रतीत्य लोके । कस्मादिति चेत्। जीवपुद्गलाभ्यां नवजीर्णपरिणत्या व्यज्यमानसमयघटिकादिपर्यायत्वात् । शेषशब्देन किं भण्यते । जीवा पुण पुग्गला सेसा जीवाः पुद्गलाश्च पुनः शेषा भण्यन्त इति । अयमत्र भावः - यथा सिद्धा भगवन्तो यद्यपि निश्चयेन। लोकाकाशप्रमितशुद्धासंख्येयप्रदेशे केवलज्ञानादिगुणाधारभूते स्वकीयस्वकीयभावे तिष्ठन्ति तथापि व्यवहारेण मोक्षशिलायां तिष्ठन्तीति भण्यन्ते । लोगो 1 ૨૬૯ ટીકા:- પ્રથમ તો આકાશ લોક તેમ જ અલોકમાં છે, કારણ કે છ દ્રવ્યોના સમવાય ને અસમવાયમાં વિભાગ વિના રહેલું છે. ધર્મ ને અધર્મ સર્વત્ર લોકમાં છે, કારણ કે તેમના નિમિત્તે જેમની ગતિ ને સ્થિતિ થાય છે એવાં જીવ ને પુદ્દગલોની ગતિ કે સ્થિતિ લોકની બહાર થતી નથી તેમ જ લોકના એક દેશમાં થતી નથી (-લોકમાં સર્વત્ર થાય છે). કાળ પણ લોકમાં છે, કારણ કે જીવ અને પુદ્ગલોના પરિણામો દ્વારા ( કાળના) સમયાદિ પર્યાયો વ્યક્ત થાય છે; અને તે કાળ લોકના એક પ્રદેશમાં જ છે કારણ કે અપ્રદેશી છે. જીવ અને પુદ્દગલ તો યુક્તિથી જ લોકમાં છે, કારણ કે લોક છ દ્રવ્યોના સમવાયસ્વરૂપ છે. વળી આ ઉપરાંત (એટલું વિશેષ સમજવું કે), પ્રદેશોનો સંકોચવિસ્તાર થવો તે જીવનો ધર્મ હોવાથી અને બંધના હેતુભૂત *સ્નિગ્ધ-રૂક્ષ ગુણો તે પુદ્દગલનો ધર્મ હોવાથી * स्निग्ध खेटले थी, जने ३क्ष भेटले सूमुं. Please inform us of any errors on rajesh@Atma Dharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy