SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૨૪૨ પ્રવચનસાર [ भगवान श्री न त्वात्मपरिणामात्मकस्य भावकर्मणः। तत आत्मात्मस्वरूपेण परिणमति, न पुद्गलस्वरूपेण परिणमति।। १२२।। अथ किं तत्स्वरूपं येनात्मा परिणमतीति तदावेदयति परिणमदि चेदणाए आदा पुण चेदणा तिधाभिमदा। सा पुण णाणे कम्मे फलम्मि वा कम्मणो भणिदा।। १२३ ।। परिणमति चेतनया आत्मा पुनः चेतना त्रिधाभिमता। सा पुनः ज्ञाने कर्मणि फले वा कर्मणो भणिता।। १२३ ।। यतो हि नाम चैतन्यमात्मनः स्वधर्मव्यापकत्वं ततश्चेतनैवात्मनः स्वरूपं, तया कारणेन तु बन्धमिति। पुद्गलोऽपि जीववन्निश्चयेन स्वकीयपरिणामानामेव कर्ता, जीवपरिणामानां व्यवहारेणेति।। १२२ ।। एवं रागादिपरिणामाः कर्मबन्धकारणं, तेषामेव कर्ता जीव इतिकथन-मुख्यतया गाथाद्वयेन तृतीयस्थलं गतम्। अथ येन परिणामेनात्मा परिणमति तं परिणामं कथयति-परिणमदि चेदणाए आदा परिणमति चेतनया करणभूतया। स कः। आत्मा। यः कोऽप्यात्मनः शुद्धाशुद्धपरिणाम: स सर्वोऽपि चेतनां न त्यजति इत्यभिप्रायः। पुण चेदणा तिधाभिमदा सा सा चेतना पुनस्त्रिधाभिमता। कुत्र कुत्र। णाणे ज्ञानविषये कम्मे कर्मविषये फलम्मि वा फले તેથી (એમ સમજવું કે) આત્મા આત્મસ્વરૂપે પરિણમે છે, પુદ્ગલસ્વરૂપે નથી પરિણમતો. १२२. હવે, શું તે સ્વરૂપ છે કે જે રૂપે આત્મા પરિણમે છે-તે કહે છે: જીવ ચેતનારૂપ પરિણમે; વળી ચેતના ત્રિવિધા ગણી; તે જ્ઞાનવિષયક, કર્મવિષયક, કર્મફળવિષયક કહી. ૧૨૩. अन्वयार्थ:- [आत्मा ] आत्मा [चेतनया ] येत॥३५ [ परिणमति] ५[२९मे छे. [ पुनः] पणी [चेतना] येतना [ त्रिधा अभिमता] ९ १२. मानवाम मावी छे; [पुनः ] भने [ सा] तेने [ ज्ञाने ] Uन संबंधी, [कर्मणि] र्भ संधी [वा ] अथवा [कर्मणः फले] भन। ३१ संधा[भणिता] अम हेवाम मावी छ. ટીકાઃ- જેથી ચૈતન્ય તે આત્માનું સ્વધર્મવ્યાપકપણું છે તેથી ચેતના જ આત્માનું ૧. સ્વધર્મવ્યાપકપણું = પોતાના ધર્મોમાં વ્યાપકપણું ફેલાવાપણું. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy