SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] જ્ઞાનતત્ત્વ-પ્રજ્ઞાપન अथ पुनरपि पुण्यजन्यस्येन्द्रियसुखस्य बहुधा दुःखत्वमुद्योतयति सपरं बाधासहिदं विच्छिण्णं बंधकारणं विसमं । जं इंदिएहिं लद्धं तं सोक्खं दुक्खमेव तहा ।। ७६ ।। सपरं बाधासहितं विच्छिन्नं बन्धकारणं विषमम् । यदिन्द्रियैर्लब्धं तत्सौख्यं दुःखमेव तथा ।। ७६ ।। सपरत्वात् बाधासहितत्वात् विच्छिन्नत्वात् बन्धकारणत्वात् विषमत्वाच्च पुण्यजन्यमपीन्द्रियसुखं दुःखमेव स्यात्। सपरं हि सत् परप्रत्ययत्वात् पराधीनतया, बाधासहितं ૧૨૯ जीवा अपि मृगतृष्णाभ्योऽम्भांसीव विषयानभिलषन्तस्तथैवानुभवन्तश्चामरणं दुःखिता भवन्ति । तत एतदायातं तृष्णातङ्कोत्पादकत्वेन पुण्यानि वस्तुतो दुःखकारणानि इति ।। ७५ ।। अथ पुनरपि पुण्योत्पन्नस्येन्द्रियसुखस्य बहुधा दुःखत्वं प्रकाशयति - सपरं सह परद्रव्यापेक्षया वर्तते सपरं भवतीन्द्रियसुखं, पारमार्थिकसुखं तु परद्रव्यनिरपेक्षत्वादात्माधीनं भवति । बाधासहियं तीव्रक्षुधातृष्णाद्यनेकबाधासहितत्वाद्वाधासहितमिन्द्रियसुखं निजात्मसुखं तु पूर्वोक्तसमस्तबाधारहितत्वादव्याबाधम्। विच्छिण्णं प्रतिपक्षभूतासातोदयेन सहितत्वाद्विच्छिन्नं सान्तरितं भवतीन्द्रियसुखं, अतीन्द्रियसुखं तु प्रतिपक्षभूतासातोदयाभावान्निरन्तरम्। बंधकारणं दृष्टश्रुतानुभूतभोगाकाङ्क्षाप्रभृत्यनेकापध्यानवशेन भाविनरकादि હવે ફરીને પણ પુણ્યજન્ય ઇંદ્રિયસુખનું ઘણા પ્રકારે દુ:ખપણું પ્રકાશે છેઃ परयुक्त, बाधासहित, मंडित, बंधारा, विषम छे; જે ઇંદ્રિયોથી લબ્ધ તે સુખ એ રીતે દુઃખ જ ખરે. ૭૬. अन्वयार्थः- [ यद् ] ४ [ इन्द्रियैः लब्धं ] इंद्रियोथी प्राप्त थाय छे, [ तद् सौख्यं ] ते सुज [ सपरं ] परना संबंधवाणुं, [ बाधासहितं ] आधासहित, [ विच्छिन्नं ] विच्छिन्न, [ बन्धकारणं ] बंधनुं झ२ए। [ विषमं ] भने विषम छे; [ तथा ] मे रीते [ दुःखम् एव ] ते ६:५४ छे. टीडा:- परना संबंधवाणु होवाथी, आधासहित होवाथी, विच्छिन्न (तू25 ) होवाथी, बंधनं કારણ હોવાથી અને વિષમ હોવાથી, ઇંદ્રિયસુખ-પુણ્યજન્ય હોવા છતાં પણ-દુ:ખ જ છે. ઇન્દ્રિયસુખ (૧) ‘પ૨ના સંબંધવાળું' હોતું થકું પરાશ્રયપણાને લીધે પરાધીન Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy