SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates परिशिष्ट: 336 (शार्दूलविक्रीडित) अध्यास्यात्मनि सर्वभावभवनं शुद्धस्वभावच्युतः सर्वत्राप्यनिवारितो गतभयः स्वैरं पशुः क्रीडति । स्याद्वादी तु विशुद्ध एव लसति स्वस्य स्वभावं भरादारूढ: परभावभावविरहव्यालोकनिष्कम्पितः।। २५९ ।। (शार्दूलविक्रीडित) प्रादुर्भावविराममुद्रितवहज्ज्ञानांशनानात्मना निर्ज्ञानात्क्षणभङ्गसङ्गपतितः प्रायः पशुर्नश्यति । स्याद्वादी तु चिदात्मना परिमृशंश्चिद्वस्तु नित्योदितं टोत्कीर्णघनस्वभावमहिम ज्ञानं भवन् जीवति।। २६०।। asnर्थ:- [ पशुः ] पशु अर्थात् मानी situal, [ सर्व-भाव-भवनं आत्मनि अध्यास्य शुद्ध-स्वभाव-च्युतः ] सर्व भावो३५ भवननो आत्मामा अध्यास. पुरीने (अर्थात् સર્વ જ્ઞય પદાર્થોના ભાવરૂપે આત્મા છે એમ માનીને) શુદ્ધ સ્વભાવથી શ્રુત થયો થકો, [ अनिवारितः सर्वत्र अपि स्वैरं गतभयः क्रीडति] ओ ५२भावने ही ज्या विना सर्व ५२.मायोमा स्व ताथी निर्भयपणे (नि:शं४५) 9.२. छ; [ स्याद्वादी तु] भने स्यावाही तो [ स्वस्य स्वभावं भरात् आरूढः ] पोताना स्वभावमा अत्यंत म॥३० थयो थी, [परभाव-भाव-विरह-व्यालोक-निष्कम्पितः ] ५२मायो३५ भवनन। अमावनी दृष्टिने सीधे (અર્થાત્ આત્મા પરદ્રવ્યોના ભાવો રૂપ નથી એમ દેખતો હોવાથી) નિષ્ક્રપ વર્તતો થકો, [ विशुद्धः एव लसति ] शुद्ध ४ विरा४ छ. ભાવાર્થ:- એકાંતવાદી સર્વ પરભાવોને પોતારૂપ જાણીને પોતાના શુદ્ધ સ્વભાવથી વ્યુત થયો થકો સર્વત્ર (સર્વ પરભાવોમાં) સ્વેચ્છાચારીપણે નિઃશંક રીતે વર્તે છે અને સ્યાદ્વાદી રભાવોને જાણતાં છતાં, પોતાના શુદ્ધ જ્ઞાનસ્વભાવને સર્વ પરભાવોથી ભિન્ન અનુભવતો. થકો શોભે છે. આ પ્રમાણે પરભાવ-અપેક્ષાથી નાસ્તિત્વનો ભંગ કહ્યો. ર૫૯. (ये. ते२मा मंगना श३५ ७व्य ठेवामां आवे छ:-) सोडार्थ:- [ पशुः ] पशु अर्थात् मेsidual Huनी, [ प्रादुर्भाव-विराम–मुद्रितवहत्-ज्ञान-अंश-नाना-आत्मना निर्ज्ञानात् ] 3405-व्ययथीक्षित सेवा ४ पहेत। (પરિણમતા) જ્ઞાનના અંશો તે-રૂપ અનેકાત્મકપણા વડ જ (આત્માનો) નિર્ણય અર્થાત્ જ્ઞાન ४२तो थी, [क्षणभङ्ग-सङ्ग-पतित:] *क्षाभंगन। संगम ५७सो, [प्रायः नश्यति] બાહુલ્યપણે * क्षणभंग = क्ष क्ष यतो नाश; क्षणभंगुरता; अनित्यता. Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008291
Book TitlePravachana Ratnakar 10
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages479
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy