SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates સમયસાર ગાથા ૩૬૬ થી ૩૭૧ ] [ ४०७ जीवस्स जे गुणा केइ णत्थि खलु ते परेसु दव्वेसु। तम्हा सम्मादिहिस्स पत्थि रागो दु विसएसु।। ३७०।। रागो दासो मोहो जीवस्सेव य अणण्णपरिणामा। एदेण कारणेण दु सद्दादिसु णत्थि रागादी।। ३७१।। दर्शनज्ञानचारित्रं किञ्चिदपि नास्ति त्वचेतने विषये। तस्मात्किं हन्ति चेतयिता तेषु विषयेषु ।। ३६६ ।। दर्शनज्ञानचारित्रं किञ्चिदपि नास्ति त्वचेतने कर्मणि। तस्मात्किं हन्ति चेतयिता तत्र कर्मणि।। ३६७।। दर्शनज्ञानचारित्रं किञ्चिदपि नास्ति त्वचेतने काये। तस्मात्किं हन्ति चेतयिता तेषु कायेषु ।। ३६८।। ज्ञानस्य दर्शनस्य च भणितो घातस्तथा चारित्रस्य। नापि तत्र पुद्गलद्रव्यस्य कोऽपि घातस्तु निर्दिष्टः ।। ३६९।। थार्थ:- [दर्शनज्ञानचारित्रम् ] शन-शान-यारित [अचेतने विषये तु] अयेतन विषयमा [किञ्चित् अपि] ४२॥ ५९॥ [न अस्ति] नथी, [ तस्मात् ] तथा [चेतयिता] आत्मा [ तेषु विषयेषु ] त विषयोमi [ किं हन्ति ] | ६५ ( अर्थात, नो घात री ) ? [दर्शनज्ञानचारित्रम् ] दर्शन-शान-यारित्र [अचेतने कर्मणि तु] अयेतन मां [ किञ्चित् अपि ] ०४२॥ ५४॥ [ न अस्ति ] नथी, [ तस्मात् ] तेथी [ चेतयिता ] २ात्मा [तत्र कर्मणि ] ते मi [ किं हन्ति ] शुंए ? (sis gell usतो नथी.) [ दर्शनज्ञानचारित्रम् ] शन-न-यरित्र [अचेतने काये तु] अयेतन यामi [किञ्चित् अपि ] ४२॥ ५९॥ [ न अस्ति] नथी, [ तस्मात् ] तथा [ चेतयिता] मात्मा [ तेषु कायेषु ] ते आयामोम [ किं हन्ति ] शुं ? (sis el. 5तो नथी.) જે ગુણ જીવ તણા, ખરે તે કોઈ નહિ પરદ્રવ્યમાં, તે કારણે વિષયો પ્રતિ સુદૃષ્ટિ જીવને રાગ ના. ૩૭). વળી રાગ, દ્વેષ, વિમોહ તો જીવના અનન્ય પરિણામ છે, તે કારણે શબ્દાદિ વિષયોમાં નહીં રાગાદિ છે. ૩૭૧. Please inform us of any errors on Rajesh@ AtmaDharma.com
SR No.008290
Book TitlePravachana Ratnakar 09
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages443
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy