SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates સમયસાર ગાથા ૩૫૬ થી ૩૬૫ ] [ ३४५ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं जानाति ज्ञातापि स्वकेन भावेन ।। ३६१ ।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं पश्यति जीवोऽपि स्वकेन भावेन ।। ३६२ ।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन ।। ३६३ ।। यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं श्रद्धत्ते सम्यग्दृष्टिः स्वभावेन ।। ३६४ ।। एवं व्यवहारस्य तु विनिश्चयो ज्ञानदर्शनचरित्रे । भणितोऽन्येष्वपि पर्यायेषु एवमेव ज्ञातव्यः ।। ३६५ ।। [ यथा ] ४ [ सेटिका ] डी [ आत्मनः स्वभावेन ] पोताना स्वभावथी [ परद्रव्यं ] ( भींत आहि ) परद्रव्यने [ सेटियति ] स३६ ४२ छे, [ तथा ] ते [ ज्ञाता अपि ] ज्ञाता पए। [ स्वकेन् भावेन ] पोताना स्वभावथी [ परद्रव्यं ] परद्रव्यने [ जानाति ] भगे छे. [ यथा ] ४ [ सेटिका ] जडी [ आत्मनः स्वभावेन ] पोताना स्वभावथी [ परद्रव्यं ] परद्रव्यने [ सेटयति ] स३६ ४२ छे, [ तथा ] ते [ जीवः अपि ] ५ पए। [ स्वकेन भावेन ] पोताना स्वभावथी [ परद्रव्यं ] परद्रव्यने [ पश्यति ] हे छे. [ यथा ] ४भ [सेटिका ] जडी [ आत्मनः स्वभावेन ] पोताना स्वभावथी [परद्रव्यं] परद्रव्यने [सेटयति] सई६ ४२ छे, [ तथा ] ते [ ज्ञाता अपि ] ज्ञाता | [ स्वकेन भावेन ] पोताना स्वभावथी [ परद्रव्यं ] परद्रव्यने [ विजहाति ] त्यागे छे. [ यथा ] प्रेम [सेटिका ] जी [आत्मनः स्वभावेन ] पोताना स्वभावथी [ परद्रव्यं ] परद्रव्यने [ सेटयति ] स३६ ४२ छे, [ तथा ] तेम [ सम्यग्दृष्टि: ] सम्यग्दष्टि [ स्वभावेन ] पोताना स्वभावथी [ परद्रव्यं ] परद्रव्यने [ श्रद्धत्ते ] श्रद्धे छे. [ एवं तु ] आ प्रमाणे [ ज्ञानदर्शनचरित्रे ] ज्ञान-दर्शन-यारित्र विषे [ व्यवहारनयस्य विनिश्चयः] व्यवहारनयनो निर्णय [भणितः ] ऽह्यो; [ अन्येषु पर्यायेषु अपि ] जीभ पर्यायो विषे । [ एवम् एव ज्ञातव्य: ] मे ते ४ भावो. ટીકાઃ- આ જગતમાં ખડી છે તે શ્વેતગુણથી ભરેલા સ્વભાવવાળું દ્રવ્ય છે. ભીંતઆદિ પરદ્રવ્ય વ્યવહારે તે ખડીનું ચૈત્ય છે (અર્થાત્ ખડી વડે શ્વેત કરાવાયોગ્ય પદાર્થ છે). હવે, ‘શ્વેત કરનારી ખડી, શ્વેત કરવાયોગ્ય જે ભીંત-આદિ પરદ્રવ્ય તેની છે કે નથી ?’ –એમ તે બન્નેનો તાત્ત્વિક (પારમાર્થિક) સંબંધ અહીં Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008290
Book TitlePravachana Ratnakar 09
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages443
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy