SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates १० ] ચન રત્નાકર ભાગ-૯ यथा शिल्पी तु कर्मफलं भुंक्ते न च स तु तन्मयो भवति। तथा जीवः कर्मफलं भुंक्त न च तन्मयो भवति।। ३५२।। एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन। शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति।। ३५३।। यथा शिल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः। तथा जीवोऽपि च कर्म करोति भवति चानन्यस्तस्मात्।। ३५४ ।। यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति। तस्माच्च स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ।। ३५५ ।। धर्मन। इणने (पानपान माहिने) [ भुंक्ते ] भोगवे छ [ सः तु] परंतु ते [तन्मयः न च भवति ] तन्मय (पानामिय) थतो नथी, [ तथा ] तम [ जीवः ] ०५ [कर्मफलं] पुण्या पु न। इसने (५६५२९॥३५ सुप:पाहिने) [ भुंक्ते] भोगवे छ [न च तन्मयः भवति ] परंतु तन्मय (५६१५२९॥म३५ सुप:माहिमय) थतो नथी. [ एवं तु] मेरीत तो [व्यवहारस्य दर्शनं] व्यवहा२नो मत [ समासेन] संक्षेपथी [ वक्तव्यम् ] पायोग्य छ. [ निश्चयस्य वचनं ] (६३) निश्चयर्नु वयन [ शृण] साम [ यत् ] ४ [ परिणामकृतं तु भवति ] ५२९॥मविषय छे. [यथा ] ४म [ शिल्पिक: तु] शिल्पी [ चेष्टां करोति] येष्टा३५ भने (पोताना ५२९॥३५ भने) ३२. छ [ तथा च ] अने [ तस्याः अनन्यः भवति] तनाथ अनन्य छ, [ तथा] तम [ जीवः अपि च ] ०५ ५९॥ [ कर्म करोति] (पोतान। ५२९॥४३५) भने २. ७ [च ] भने [ तस्मात् अनन्यः भवति] तनाथ अनन्य ७. [ यथा ] ४५ [ चेष्टां कुर्वाण: ] येष्ट।३५ : ३२तो [ शिल्पिक: तु] शिल्पी [ नित्यदुःखितः भवति] नित्य :पी थाय छ [ तस्मात् च ] भने तेनाथी (६:५थी) [अनन्यः स्यात् ] अनन्य छ, [ तथा ] तम [ चेष्टमान:] येष्टा २तो (पोतान। प२ि९॥३५ भने २तो ) [जीवः] 4 [ दुःखी] दु:भी थाय छ (सने दु:५थी अनन्य छ). ટીકાઃ- જેવી રીત-શિલ્પી અર્થાત્ સોની આદિ કારીગર કુંડળ આદિ જે પદ્રવ્યપરિણામાત્મક (–પરદ્રવ્યના પરિણામસ્વરૂપ) કર્મ તેને કરે છે, હથોડા આદિ જે પદ્રવ્યપરિણામાત્મક કાણો તેમના વડ કરે છે, હથોડા આદિ જે પરદ્રવ્યપરિણામાત્મક કરણો તેમને ગ્રહણ કરે છે અને કુંડળ આદિ કર્મનું જે ગામ આદિ પરદ્રવ્યપરિણામ Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008290
Book TitlePravachana Ratnakar 09
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages443
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy