SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates समयस॥२ २॥था 33२ थी 3४४ ] [ २३५ पुरुष: स्त्र्यभिलाषी स्त्रीकर्म च पुरुषमभिलषति। एषाचार्यपरम्परागतेदृशी तु श्रुतिः ।। ३३६ ।। तस्मान्न कोऽपि जीवोऽब्रह्मचारी त्वस्माकमुपदेशे। यस्मात्कर्म चैव हि कर्माभिलषतीति भणितम्।। ३३७।। यस्माद्धन्ति परं परेण हन्यते च सा प्रकृतिः। एतेनार्थेन किल भण्यते परघातनामेति।।३३८ ।। तस्मान्न कोऽपि जीव उपघातकोऽस्त्यस्माकमुपदेशे। यस्मात्कर्म चैव हि कर्म हन्तीति भणितम्।। ३३९ ।। एवं साङ्खयोपदेशं ये तु प्ररूपयन्तीदृशं श्रमणाः। तेषां प्रकृतिः करोत्यात्मानश्चाकारकाः सर्वे ।। ३४०।। 4जी, [ पुरुषः] पुरुषवेधर्भ [ स्त्र्यभिलाषी] स्त्रीन ममिलाषी छ [च ] भने [स्त्रीकर्म ] स्त्री३६ [पुरुषम् अभिलषति] पुरुषनी मिला। २. छ- [एषा आचार्यपरम्परागता ईदृशी तु श्रुतिः ] सेवी ॥ आर्यनी ५२५२॥थी तरी आवेदी श्रुति छ; [ तस्मात् ] भाटे [ अस्माकम् उपदेशे तु] अम॥२॥ ७५शमा [क: अपि जीव: ] sts ५९ ७५ [अब्रह्मचारी न ] अनमयारी नथी, [ यस्मात् ] ॥२९॥ ॐ [कर्म च एव हि] धर्म ४ [ कर्म अभिलषति] भनी अमिता॥ २ छ [इति भणितम् ] ओम ऽयुं छे. पणी, [ यस्मात् परं हन्ति ] ४ ५२ने हो छ [च ] अने [ परेण हन्यते] ४ ५२थी ६॥य छ [सा प्रकृति:] ते प्रति छ- [एतेन अर्थन किल] से अर्थम। [ परघातनाम इति भण्यते] ५२यातनाम हेपाम आये छ, [ तस्मात् ] तथा [अस्माकम् उपदेशे ] अम॥२॥ उपदेशमा [क: अपि जीवः ] ओ ५९ ७५ [ उपघातकः न अस्ति ] ७५चात (६ २) नथी [ यस्मात् ] ॥२९॥ ॐ [कर्म च एव हि] धर्म ४ [ कर्म हन्ति ] भने ६॥ छ [ इति भणितम् ] अम | छ." (मायार्यभावान छे छे :-) [ एवं तु] 20 प्रमा) [ ईदृशं साङ्ख्योपदेशं] मायो सयमतनो उपहेश [ ये श्रमणाः] ४ श्रम (हैन मुनिमी) [ प्ररूपयन्ति ] ५३५ छ [ तेषां ] तमन। मतमा [प्रकृतिः करोति ] प्रकृति ०४ ४३. छ [आत्मानः च सर्वे ] भने मात्मासी तो सर्व [अकारकाः ] मा२६ छ म ४२ छ! [अथवा ] अथवा (sluguन ५६. सापाने ) [ मन्यसे ] हो. तु मेम. माने : '[ मम आत्मा ] भारी मात्मा [ आत्मनः ] पोतान [ आत्मानम् ] (द्रव्य३५) Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008290
Book TitlePravachana Ratnakar 09
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages443
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy