SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates २३४ ] [ प्रययन रत्ना४२. (भाग-८ जीवस्स जीवरूवं वित्थरदो जाण लोगमेत्तं खु। तत्तो सो किं हीणो अहिओ य कहं कुणदि दव्वं ।। ३४३।। अह जाणगो दु भावो णाणसहावेण अच्छदे त्ति मदं। तम्हा ण वि अप्पा अप्पयं तु सयमप्पणो कुणदि।। ३४४ ।। कर्मभिस्तु अज्ञानी क्रियते ज्ञानी तथैव कर्मभिः। कर्मभिः स्वाप्यते जागर्यते तथैव कर्मभिः।। ३३२।। कर्मभिः सुखी क्रियते दुःखी क्रियते तथैव कर्मभिः। कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽसंयमं चैव।। ३३३ ।। कर्मभिर्धाम्यते ऊर्ध्वमधश्चापि तिर्यग्लोकं च। कर्मभिश्चैव क्रियते शुभाशुभं यावद्यत्किञ्चित्।। ३३४।। यस्मात्कर्म करोति कर्म ददाति हरतीति यत्किञ्चित्। तस्मात्तु सर्वजीवा अकारका भवन्त्यापन्नाः।। ३३५ ।। uथार्थ:- “[कर्मभि: तु] 6 [अज्ञानी क्रियते] (पने ) Hशानी ७३. छ [ तथा एव] तेम ४ [ कर्मभिः ज्ञानी] आँ (पने ) नी ४३. छ, [ कर्मभिः स्वाप्यते] भौ सुवाउ छ [तथा एव] तेम ४ [कर्मभिः जागर्यते] भो ४॥ छ, [कर्मभिः सुखी क्रियते] भी सुपी ७२ छ [ तथा एव] तेम ४ [ कर्मभि: दुःखी क्रियते ] भी पी रे. छ, [ कर्मभिः च मिथ्यात्वं नीयते] 8 मिथ्यात्प ५मा छ [च एव] तेम ४ [ असंयम नीयते] भी असंयम ५मा छ, [कर्मभिः ] आँ [ उर्ध्वम् अधः च अपि तिर्यग्लोकं च] geोs, अधोलो भने तिर्योwi [ भ्राम्यते] (भमा छ, [यत्किञ्चित् यावत् शुभाशुभं] ४ is ५९॥४2j शुभ अशुभ छ त धुं [कर्मभिः च एव क्रियते] भॊ ४ ४२. छ. [ यस्मात् ] ४थी [ कर्म करोति] र्भ ७२. छ, [ कर्म ददाति] धर्भ सापे. छ, [हरति] धर्म हुरी छ- [इति यत्किञ्चित् ] सेम ४ is ५९॥ ७२ छ त धर्म ४ अरे. छ, [ तस्मात् तु] तेथी [ सर्वजीवाः ] सर्व यो [अकारकाः आपन्नाः भवन्ति ] २.१२.७ (स ) ४२. छ. વિસ્તારથીય જીવરૂપ જીવનું લોકમાત્ર જ છે ખરે, Vतेथीत हीन-अधि बनतो? तुम ३२तो द्रव्यने? ३४3. भाने तुं- 'शाय ना तो शानस्यमा स्थि२. २९', તો એમ પણ આત્મા સ્વયં નિજ આતમાને નહિ કરે. ૩૪૪. Please inform us of any errors on Rajesh@ AtmaDharma.com
SR No.008290
Book TitlePravachana Ratnakar 09
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages443
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy