SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ગાથા ૩૨૧ થી ૩૨૩ लोयस्स कुणदि विण्हू सुरणारयतिरियमाणुसे सत्ते । समणाणं पि य अप्पा जदि कुव्वदि छव्विहे काऐ । । ३२१ । । लोयसमणाणमेयं सिद्धंतं जइ ण दीसदि विसेसो । लोयस्स कुणइ विण्हू समणाण वि अप्पओ कुणदि ।। ३२२ ।। एवं ण को विमोक्खो दीसदि लोयसमणाण दोन्हं पि । णिच्चं कुव्वंताणं सदेवमणुयासुरे लोए।। ३२३ ।। लोकस्य करोति विष्णुः सुरनारकतिर्यङ्मानुषान् सत्त्वान्। श्रमणानामपि चात्मा यदि करोति षड्विधान् कायान् ।। ३२९ ।। लोकश्रमणानामेकः सिद्धान्तो यदि न दृश्यते विशेषः । लोकस्य करोति विष्णुः श्रमणानामप्यात्मा करोति ।। ३२२ ।। एवं न कोऽपि मोक्षो दृश्यते लोकश्रमणानां द्वयेपामपि । नित्यं कुर्वतां सदेवमनुजासुरान् लोकान्।। ३२३।। હવે આ જ અર્થને ગાથા દ્વારા કહે છેઃ જ્યમ લોક માને ‘દેવ, ના૨ક આદિ જીવ વિષ્ણુ કરે,’ ત્યમ શ્રમણ પણ માને કદી ‘આત્મા કરે ષટ્ કાયને,’૩૨૧. તો લોક-મુનિ સિદ્ધાંત એક જ, ભેદ તેમાં નવ દીસે, વિષ્ણુ ક૨ે જ્યમ લોકમતમાં, શ્રમણમત આત્મા કરે; ૩૨૨. એ રીત લોકમુનિ ઉભયનો મોક્ષ કોઈ નહીં દીસે, - हेव, मनु, असुरना भए लोडने नित्ये दुरे. 3२3. गाथार्थ:- [ लोकस्य ] सोना ( लोडिङ ४नोना) मतमां [ सुरनारकतिर्यङ्मानुषान् सत्त्वान् ] हेव, ना२र्ड, तिर्यय, मनुष्य-प्राणीखोने [ विष्णुः ] विष्णु [ करोति ] रे छे; [च] अने [ यदि ] भे [ श्रमणानाम् अपि ] श्रमशोना ( मुनिखोना ) मन्तव्यमा प [ षड्विधान् कायाम् ] छ डायना लवोने [ आत्मा ] आत्मा [ करोति ] डरती होय Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008290
Book TitlePravachana Ratnakar 09
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages443
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy