SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ગાથા-૩૨૦ * श्री समयसार गाथा 3२० ( श्रीमह् अमृतयंद्राथार्यमॄत ) टीडी * कुत एतत् ? - दिट्ठी जव णाणं अकारयं तह अवेदयं चेव । जाणइ य बंधमोक्खं कम्मुदयं पिज्जरं चेव ।। ३२० ।। दृष्टिः यथैव ज्ञानमकारकं तथाऽवेदकं चैव । जानाति च बन्धमोक्षं कर्मोदयं निर्जरां चैव ।। ३२० ।। यथात्र लोके दृष्टिर्दृश्यादत्यन्तविभक्तत्वेन तत्करणवेदनयोरसमर्थत्वात् दृश्यं न करोति न वेदयते च, अन्यथाग्निदर्शनात्सन्धुक्षणवत् स्वयं ज्वलनकरणस्य, लोहपिण्डवत्स्वयमौष्ण्यानुभवनस्य च दुर्निवारत्वात् किन्तु केवलं दर्शनमात्रस्वभावत्वात् तत्सर्व केवलमेव पश्यति; तथा ज्ञानमपि स्वयं द्रष्टृत्वात् कर्मणोऽत्यन्तविभक्तत्वेन निश्चयतस्तत्करणवेदनयोरसमर्थत्वात्कर्म न करोति न वेदयते च, किन्तु केवलं ज्ञानमात्रस्वभावत्वात्कर्मबन्धं मोक्षं वा कर्मोदयं निर्जरां वा केवलमेव जानाति। હવે પૂછે છે કે– (જ્ઞાની કરતો-ભોગવતો નથી, જાણે જ છે) એ કઈ રીતે ? તેનો ઉત્તર દષ્ટાંતપૂર્વક કહે છે: જ્યમ નેત્ર. તેમ જ જ્ઞાન નથી કારક, નથી વેદક અરે ! જાણે જ કર્મોદય, નિ૨જરા, બંધ તેમ જ મોક્ષને. ૩૨૦ गाथार्थ:- [ यथा एव दृष्टि: ] ४भ नेत्र ( दृश्य पार्थोने ४ छे), [ तथा ] ते [ ज्ञानम् ] ज्ञान [ अकारकं ] St२४ अपे६९ छे, [च] अने [ बन्धमोक्षं ] बंध, मोक्ष, [ कर्मोदयं ] तथा निर्भराने [ जानाति ] भए ४ छे. ४स्तुं - भोगवतुं नथी, देखे [ अवेदकं च एव ] तथा र्मोय [ निर्जरां च एव ] ટીકા:- જેવી રીતે આ જગતમાં નેત્ર દશ્ય પદાર્થથી અત્યંત ભિન્નપણાને લીધે તેને કરવા-વેદવાને અસમર્થ હોવાથી, દશ્ય પદાર્થને કરતું નથી અને વેદતું નથી-જો એમ ન होय तो अशिने द्वेषवाथी, *संधुक्षरानी भाई, पोताने (नेत्रने ) अग्निनुं * સંધુક્ષણ = સંધૂકણ; અગ્નિ સળગાવનાર પદાર્થ; અગ્નિ ચેતાવનારી વસ્તુ. Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008290
Book TitlePravachana Ratnakar 09
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages443
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy