SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates ગાથા-૨૬ अथाहाप्रतिबुद्धः जदि जीवो ण सरीरं तित्थयरायरियसंथुदी चेव । सव्वा वि हवदि मिच्छा तेण दु आदा हवदि देहो ।। २६ ।। यदि जीवो न शरीरं तीर्थकराचार्यसंस्तुतिश्चैव । सर्वापि भवति मिथ्या तेन तु आत्मा भवति देहः ।। २६ ।। ( शार्दूभविक्रीडित ) कान्त्यैव स्नपयन्ति ये दशदिशो धाम्ना निरुन्धन्ति ये धामोद्दाममहस्विनां जनमनो मुष्णन्ति रूपेण ये। दिव्येन ध्वनिना सुखं श्रवणयो: साक्षात्क्षरन्तोऽमृतं वन्द्यास्तेऽष्टसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः ।। २४ ।। હવે અપ્રતિબુદ્ધ જીવ કહે છે તેની ગાથા કહે છે: જો જીવ હોય ન દેહ તો આચાર્ય-તીર્થંકરતણી स्तुति सौ हरे मिथ्या ४, तेथी खेडता कप-छेड़नी ! २६. गाथार्थ:- अप्रतिबुद्ध छे छे : [ यदि ] भे [ जीवः ] व छे ते [ शरीरं न ] शरीर नथी तो [ तीर्थकराचार्यसंस्तुतिः ] तीर्थंङर अने आयार्योनी स्तुति डुरी छे ते [सर्वा अपि ] अधीये [ मिथ्या भवति ] मिथ्या ( भूही ) थाय छे; [ तेन तु ] तेथी समे समलखे छीखे } [ आत्मा ] आत्मा ते [ देहः च एव ] हे ४ [ भवति ] छे. ટીકા:- જે આત્મા છે તે જ પુદ્ગલદ્રવ્યસ્વરૂપ આ શરીર છે. જો એમ ન હોય તો તીર્થંકર-આચાર્યોની જે સ્તુતિ કરવામાં આવી છે તે બધી મિથ્યા થાય. તે સ્તુતિ આ प्रमाणे छे: श्लोऽार्थः- [ ते तीर्थेश्वराः सूरयः वन्द्याः ] ते तीर्थं४२ - आयार्यो वांध्यायोग्य छे. देवा छे ते? [ ये कान्त्या एव दशदिश: स्नपयन्ति ] पोताना छेहुनी अन्तिथी शे हिशाखोने धुखे छे - निर्माण हरे छे, [ ये धाम्ना उद्दाम - महस्विनां धाम निरुन्धन्ति ] पोताना ते वडे उत्सृष्ट तेभ्वाना सूर्याहिना ते४ने ढांडी हे छे, [ ये रूपेण जनमनः मुष्णन्ति ] पोताना Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008283
Book TitlePravachana Ratnakar 02
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages246
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy