SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६४] નિયમસાર (अनुष्टुभ् ) शल्यत्रयं परित्यज्य निःशल्ये परमात्मनि । स्थित्वा विद्वान्सदा शुद्धमात्मानं भावयेत्स्फुटम् ॥ ११६॥ [ભગવાનશ્રીકુંદકુંદ (पृथ्वी) कषायकलिरंजितं त्यजतु चित्तमुच्चैर्भवान् भवभ्रमणकारणं स्मरशराग्निदग्धं स्वभावनियतं सुखं विधिवशादनासादितं भज त्वमलिनं यते प्रबलसंसृतेर्भीतितः ।। ११७ ॥ मुहुः । ★ चत्ता अगुत्तिभावं तिगुत्तिगुत्तो हवेइ जो साहू । सो पडिकमणं उच्चइ पडिकमणमओ हवे जम्हा ॥ ८८ ॥ त्यक्त्वा अगुप्तिभावं त्रिगुप्तिगुप्तो भवेद्यः साधुः । स प्रतिक्रमणमुच्यते प्रतिक्रमणमयो भवेद्यस्मात् ॥८८॥ [श्सोअर्थ :- ] त्रए। शस्यने परित्यागी, निःशल्य परमात्माभां स्थित रही, विद्वाने સદા શુદ્ધ આત્માને સ્ફુટપણે ભાવવો. ૧૧૬. [श्सोअर्थ :- ] हे यति ! हे (भित्त) भवभ्रमानुं २ए। छे अने वारंवार કામબાણના અગ્નિથી દગ્ધ છે—એવા કષાયક્લેશથી રંગાયેલા ચિત્તને તું અત્યંત છોડ; જે વિધિવશાત્ (-કર્મવશપણાને લીધે) અપ્રાપ્ત છે એવા નિર્મળ *સ્વભાવનિયત સુખને તું પ્રબળ સંસારની ભીતિથી ડરીને ભજ. ૧૧૭. જે સાધુ છોડી અગુપ્તિભાવ ત્રિગુપ્તિગુપ્તપણે રહે, તે પ્રતિક્રમણ કહેવાય છે પ્રતિક્રમણમયતા કારણે. ૮૮. अन्वयार्थः–[यः साधुः] ४ साधु [ अगुप्तिभावं] अगुप्तिभाव [ त्यक्त्वा ] तতने [त्रिगुप्तिगुप्तः भवेत् ] त्रिगुप्तिगुप्त रहे छे, [सः] ते (साधु) [ प्रतिक्रमणम् ] प्रति भए।[उच्यते] डेवाय छे, [यस्मात् ] १२ ते [ प्रतिक्रमणमयः भवेत् ] प्रतिभाभय छे. સ્વભાવનિયત = સ્વભાવમાં નિશ્ચિત રહેલ; સ્વભાવમાં નિયમથી રહેલ.
SR No.008272
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages393
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy