SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ५०] નિયમસાર [मायानश्री.पुं सुहुमा हवंति खंधा पाओग्गा कम्मवग्गणस्स पुणो। तव्विवरीया खंधा अइसुहमा इदि परूवेंति।। २४ ।। अतिस्थूलस्थूलाः स्थूलाः स्थूलसूक्ष्माश्च सूक्ष्मस्थूलाश्च । सूक्ष्मा अतिसूक्ष्मा इति धरादयो भवन्ति षड्भेदाः।। २१ ।। भूपर्वताद्या भणिता अतिस्थूलस्थूलाः इति स्कंधाः। स्थूला इति विज्ञेयाः सर्पिर्जलतैलाद्याः।। २२ ।। छायातपाद्याः स्थूलेतरस्कन्धा इति विजानीहि। सूक्ष्मस्थूला इति भणिताः स्कन्धाश्चतुरक्षविषयाश्च ।। २३ ।। सूक्ष्मा भवन्ति स्कन्धाः प्रायोग्याः कर्मवर्गणस्य पुनः। तद्विपरीताः स्कन्धाः अतिसूक्ष्मा इति प्ररूपयन्ति।। २४ ।। વળી કર્મવર્ગણયોગ્ય સ્કંધો સૂક્ષ્મ સ્કંધો જાણવા, તેનાથી વિપરીત સ્કંધને અતિસૂક્ષ્મ સ્કંધો વર્ણવ્યા. ૨૪. अन्वयार्थ:-[ अतिस्थूलस्थूलाः ] मतिस्थूवस्थूल, [ स्थूलाः ] स्थूत, [ स्थूलसूक्ष्माः च] स्थूलसूक्ष्म, [ सूक्ष्मस्थूलाः च ] सूक्ष्मस्थूल, [ सूक्ष्माः] सूक्ष्म अने [अतिसूक्ष्माः ] मतिसूक्ष्म [इति] ओम [धरादयः षड्भेदाः भवन्ति ] पृथ्वी वगेरे धोन। छ मे छे. [ भूपर्वताद्या:] भूमि, पर्वत वगेरे [अतिस्थूलस्थूलाः इति स्कंधाः ] अतिस्थूलस्थूल स्था [ भणिताः ] हेयामा भाव्या छ; [ सर्पिर्जलतैलाद्याः ] घी, ४१, तेल वगेरे [ स्थूलाः इति विज्ञेयाः ] स्थूल स्पो 4. [छायातपाद्याः ] छ।या, मात५ (तो) 42. [ स्थूलेतरस्कन्धाः इति] स्थूलसूक्ष्म स्पो [विजानीहि ] ] [च] भने [चतुरक्षविषयाः स्कन्धाः ] या२ छन्द्रियोन। विषयभूत याने [ सूक्ष्मस्थूलाः इति ] सूक्ष्मस्थूल [ भणिताः ] 5वामा माया छ. [पुनः ] वणी [ कर्मवर्गणस्य प्रायोग्याः ] sqfuने योग्य [ स्कन्धाः ] २४ो [ सूक्ष्माः भवन्ति] सूक्ष्म छ; [तद्विपरीताः] तमनाथी विपरीत (अर्थात fuने अयोग्य ) [स्कन्धाः ] २४ो [ अतिसूक्ष्माः इति ] अतिसूक्ष्म [ प्ररूपयन्ति ] पाम आये थे. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008271
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy