SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates 5555555555555555555555555 -१०- 5 ૫૨મ-ભક્તિ અધિકાર 卐 अथ संप्रति हि भक्त्यधिकार उच्यते। सम्मत्तणाणचरणे जो भत्तिं कुणइ सावगो समणो। तस्स दुणिव्वुदिभत्ती होदि त्ति जिणेहि पण्णत्तं ।। १३४ ।। सम्यक्त्वज्ञानचरणेषु यो भक्तिं करोति श्रावकः श्रमणः। तस्य तु निर्वृत्तिभक्तिर्भवतीति जिनैः प्रज्ञप्तम्।।१३४ ।। रत्नत्रयस्वरूपाख्यानमेतत्। चतुर्गतिसंसारपरिभ्रमणकारणतीव्रमिथ्यात्वकर्मप्रकृतिप्रतिपक्षनिजपरमात्मतत्त्व सम्यक् હવે ભક્તિ અધિકાર કહેવામાં આવે છે. શ્રાવક શ્રમણ સમ્યકત્વ-જ્ઞાન-ચરિત્રની ભક્તિ કરે, નિર્વાણની છે ભક્તિ તેને એમ જિનદેવો કહે. ૧૩૪. अन्वयार्थ:-[ यः श्रावकः श्रमण: ] ४ श्राप अथवा श्रम [ सम्यक्त्व-ज्ञानचरणेषु] सभ्यर्शन, सभ्यन अने सभ्यध्यात्रिनी [भक्तिं] मति [करोति ] . , [तस्य तु] तेने [निर्वृतिभक्तिः भवति] निवृतिमति (निानी महित) छ [इति] अम [ जिनै: प्रज्ञप्तम] हिनोमे ह्य छे. टीs:-21, रत्नत्रयन। स्व३५नु थन छे. ચતુર્ગતિ સંસારમાં પરિભ્રમણના કારણભૂત તીવ્ર મિથ્યાત્વકર્મની પ્રકૃતિથી પ્રતિપક્ષ (विरुद्ध) नि४ ५२मात्मतत्पनसभ्य श्रद्धान-अवलोध-आय२९॥स्१३५ शुद्धरत्नत्रय Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008271
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy