________________
२२०
समणसुतं (आ) प्रत्यक्ष-परोक्ष प्रमाण ६८५. गेहणइ वत्थुसहावं, अविरुद्धं सम्मरूवं ज णाण ।
भणियं खु तं पमाणं, पच्चक्खपरोक्खभेएहि ॥१२॥ गृह्णाति वस्तुस्वभावम्, अविरुद्ध सम्यग्रूप यजज्ञानम ।
भणितं खलु तत् प्रमाण, प्रत्यक्षपरोक्षभेदाभ्याम् ।।१२।। ६८६. जीवो अक्खो अत्थव्ववण - भोयणगुणनिओ जेणं ।
तं पइ वट्टइ नाणं, . जे पच्चक्खं तयं तिविहं ॥१३॥ जीवः अक्षः अर्थव्यापन - भोजनगुणान्वितो येन ।
तं प्रति वर्तते ज्ञानं, यत् प्रत्यक्षं तत् त्रिविधम् ।।१३।। ६८७. अक्खस्स पोग्गलकया, जं दबिन्दियमणा परा तेणं ।
तेहिं तो जं नाणं, परोक्खमिह तमणुमाणं व ॥१४॥ अक्षस्य पुद्गल कृतानि यत्, द्रव्येन्द्रियमनासि पराणि तेन ।
तैस्तस्माद् यज्ज्ञान, परोक्षमिह तदनुमानमिव ॥१४॥ ६८८. होंति परोक्खाई मइ-सुयाई जीवस्स परनिमित्ताओ।
पुवोवलद्धसंबंध-सरणाओ वाणुमाणं व ॥१५॥ भवतः परोक्षे मति-श्रते जीवस्य परनिमित्तात् ।
पूर्वोपलब्धसम्बन्ध-स्मरणाद् वाऽनुमानमिव ॥१५॥ ६८९. एगतेण परोक्खं, लिगियमोहाइयं च पच्चक्खं ।
इंदियमणोभवं जं, तं संववहारपच्चक्खं ॥१६॥ एकान्तेन परोक्ष, लैङ्गिक मध्यादिक च प्रत्यक्षम् । इन्द्रियमनोभव यत्, तत् सव्यवहारप्रत्यक्षम् ।।१६।।
३९. नयसूत्र ६९०. जं गाणीण वियप्पं, सुयभेयं वत्थुअंससंगणं ।
तं इह जयं पउत्तं, णाणी पुण तेण गाणेण ॥१॥ यो ज्ञानिना विकल्प., श्रुतभेदो वस्त्वंशसंग्रहणम् । स इह नयः प्रयुक्तः, ज्ञानी पुनस्तेन ज्ञानेन ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org