________________
१०२
समणसुत्तं ३१३. वज्जिज्जा तेनाहड - तक्करजोगं विरुद्धरज्जं च ।
कूडतुलकूडमाणं, तप्पडिरूवं च ववहारं ॥१३॥ वर्जयेत् स्तेनाहृत, तस्करयोग विरुद्ध राज्य च ।
कूटतुलाकूट माने, तत्प्रतिरूप च व्यवहारम् ॥१३॥ ३१४. इत्तरियपरिग्गहिया-ऽपरिगहियागमणा-णंगकीडं च ।
परविवाहक्करणं,* कामे तिव्वाभिलासं च ॥१४॥ इत्वरपरिगृहीता-परिगृहीतागमना-नङ्गक्रीडा च ।
पर (द्वितीय) विवाहकरणं, काम तीव्राभिलाष च ।।१४।। ३१५-३१६. विरया परिग्गहाओ, अपरिमिआओ अणंततण्हाओ । बहुदोससंकुलाओ,
नरयगइगमणपंथाओ॥१५॥ खित्ताइ हिरण्णाई धणाइ दुपयाइ - कुवियगस्स तहा । सम्मं विसुद्धचित्तो, न पमाणाइक्कम कुज्जा ॥१६॥ विरताः परिग्रहात्-अपरिमिताद्-अनन्ततृष्णात् । वहुदोषसकुलात्,
नरकगतिगमनपथात् ॥१५॥ क्षेत्रादे. हिरण्यादे. धनादे द्विपदादे. कुप्यकस्य तथा
सम्यविशुद्धचित्तो, न प्रमाणातिक्रम कुर्यात् ॥१६॥ ३१७. भाविज्ज य संतोस, गहियमियाणिं अजाणमाणेणं ।
थोवं पुणो नं एवं, गिहिणस्सामो त्ति चितिज्जा ॥१७॥ भावयेच्च सन्तोष, गृहीतमिदानीमजानानेन ।
स्तोकं पुनः न एव, ग्रहीप्याम इति चिन्तयेत् ॥१७॥ ३१८. जं च दिसावेरमणं, अणत्थदंडाउ जं च वेरमणं ।
देसावगासियं पि य, गुणव्वयाइं भवे ताई ॥१८॥ यच्च दिग्विरमण, अनर्थदण्डात् यच्च विरमणम् । देशावकाशिकमपि च, गुणव्रतानि भवेयुस्तानि ॥१८॥
*परो अन्नो जो विवाहो अप्पणो चेव स पर विवाहो । कि भणिय होइ ? भण्णइ. विसिट्ठसतोसाभावाओ अप्पणा अन्नाओ कन्नओ परिणेइ ति । पुण अइयार सदारसतुट्ठस्स होइ ॥-सावयधम्म पचासक चूर्णि, ७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org