SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 264 Jinabhadra Gani's [ The fourti. Chikkaparoiyā chikkamettasankoyao kulingo vva Āsayasancārão Viyatta I valliviyāņāim 1t 206 (1754) Śammādao ya sāva-ppaboha-sankoyaņāio'bhimayā / Baulādao ya saddāivisayakálovalambhão | 207 11 (1755) [ स्पृष्टपरोदिकाः स्पृष्टमात्रसंकोचतः कुलिङ्ग इव । आश्रयसंचाराद् व्यक्त ! वल्लीवितानानि ॥२०६। (१७५४) शम्यादयश्च स्वाप-प्रबोध- संकोचनादितोऽमिमताः । बकुलादयश्च शब्दादिविषयकालोपलम्भात् ॥२०७॥ (१७५५) Spristprarodikâh spristamatrasankocanatah kulinga iva i Āfrayasancărād Vyakta ! vallivitanāni 11 206) (1754) ] Samyādayaśca svāpa-prabodha-sankocanādito'bhimataḥ Bankuladayasca sabdadivisaya kalopalambhat | 2071 (1755 )] Trans.-206-207 For, sensitive plants, O Vyakta ! contract themselves like worm at the touch (of others); clusters of creepers spread themselves for support; sami etc. are supposed to contain the properties of sleeping, waking, contraction etc. and bakula etc. contain the properties like tabda etc. and (the other of) time also. (1754-1755) टीका--सचेतनाः स्पृष्टभरोदिकादयो वनस्पतयः, स्पृष्टमात्रसंकोचात्, कुलिङ्गः कोटादिस्तद्वत् । तथा, सचेतना वल्ल्यादयः, स्वरक्षार्थ वृत्ति-वृक्षवरण्डकाधाश्रयं प्रति संचरणात् । तथा, शम्यादयश्चेतनत्वेनामिमताः, स्वापप्रबोध-संकोचादिमत्त्वात् , देवदत्तवत् । तथा सचेतना बकला-ऽशोक-कुरुवकविरहक-चम्पक-तिलकादयः, शन्दादिविषय कालोपलम्भात्-शब्द-रूप-गन्ध रस-स्पर्शविषयाणां काले प्रस्ताव उपभोगस्य यथासंख्यमुपलम्भादित्यर्थः, यज्ञदत्तवदिति। एवं पूर्वमपि दौहृदादिलिङ्गेषु कूष्माण्डी-बीन पूरकादयो वनस्पतिविशेषाः पक्षीकर्तव्या इति ॥२०६--२०७॥ (१७५४. १७५५)॥ D, C.-Plants like spæi s'aprarodikā contract themselves like worm at a slight touch, and hence they are sa-cetana. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy