SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Vida] Ganadharavada :181 असओ खरसंगस्स व सओ वि दूराइभावओऽभिहिया! मुहुमा-ऽमुत्तत्तणओ कम्माणुगयस्स जीवस्स ॥१३५॥ (१६८३) Asaở kharagangassa va sao vi dūrāibhāvaö bhihiyā i Suhuma'mattattapas kammānugayassa jivassa. 135 (1683) [असतः खरशृङ्गस्येव सतोऽपि दूरादिभावतोऽभिहिता। सूक्ष्माऽमूर्तत्वतः कर्मानुगतस्य जीवस्य ॥१३५।। (१६८३) Asataḥ kharaśrngasydva sato’pi dūrādibhavato'bhihitā i Sūkóna'mūrtatvataḥ karmānugatsya jivasya. 135 (1683) ] Trans.- 134-135 If the Soul is different from body, how is it that it is not perceived while entering ( the body ). or issuing forth (from it)? But again, O. Gautama ! non-perception (anupalabdhi) is of two types :-1. Non-perception of a non-existent object like a kharaśrnga and 2. Non-perception of an existent object by reason of its distance etc. Non-perception of the Soul which is karmānugata is due to its exquisite formlessness (sāksmā'murtatva) (1682-1683). टीका-यदि नाम शरीरादन्योऽसौ जीवस्ततो घटे चटक इव शरीरे प्रविशन् निःसरन् वा किमिति नोपलभ्यते ?। भगवानाह-“गोयमेत्यादि" यतो द्विविधाऽनुपलब्धिरस्ति, अतस्तस्यानुपलब्धेः कारणाद् गौतम ! जीवो न दृश्यते । कथं पुनः साऽनुपलब्धिदिक्षिा ? इत्याह-सा चानुपलन्धेरेकाऽसतो भवति, यथा खरशृङ्गस्य । द्वितीया तु सतोऽप्यर्थस्य भवति । कुतः ? इत्याह-दूरादिभावादिति, दूरात् सन्नप्यर्थो न दृश्यते, यथा स्वर्गादिः, आदिशन्दात्-अतिसंनिकर्षात् , अति सौक्ष्म्यात्, मनोऽनवस्थानाव, इन्द्रियापाटवात् , मतिमान्द्यात, अशक्यत्वात् , आवरणात् , अभिभवात् , सामान्यात् , अनुपयोगात्, अनुपायात्, विस्मृतेः, दुरागमात्, मोहात् , विदर्शनात् , विकारात्, अक्रियातः, अनधिगमात् , कालविभकर्षाव, स्वभावविप्रकर्षाचेति । तत्रातिसंनिकर्षाव सम्भप्यर्थो नोपलभ्यते, यथा नेत्र-दक्षिका-पक्ष्मादिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy