SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९२ ( सूत्र ) आच्च गौरवे ।। १६३।। (वृत्ति) गौरवशब्दे औत आत्वम् अउश्च भवति । गारवं गउरवं । (अनु.) गौरव या शब्दात औ चे आ आणि अउ होतात. उदा. गारवं, गउरवं. ( सूत्र ) नाव्याव: ।। १६४।। ( वृत्ति) नौशब्दे औत आवादेशो भवति । नावा । (अनु.) नौ या शब्दात औ चा आव असा आदेश होतो. उदा. नावा. प्रथमः पादः ( सूत्र ) एत्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ।। १६५ ।। (वृत्ति) त्रयोदश इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यञ्जनेन सह एद् भवति। तेरहः । तेवीसा। तेतीसा । - सहित (अनु.) त्रयोदश इत्यादि प्रकारच्या संख्या ( - वाचक) शब्दांत पुढील स्वर -‍ व्यंजनासह आदि स्वराचा ए होतो. उदा. तेरह.... तेतीसा. (सूत्र) स्थविरविचकिलायस्कारे ।। १६६ ।। (वृत्ति) एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति। थेरो । वेइल्लं । मुद्धविअइल्ल - पसूणपुंजा इत्यपि दृश्यते । एक्कारो । (अनु.) स्थविर, विचकिल आणि अयस्कार या शब्दांत पुढील स्वरसहित व्यंजनासह आदि स्वराचा ए होतो. उदा. थेरो, वेइल्लं; मुध्दविअइल्ल-पसूणपुंजा (या शब्दसमूहात ए न होता झालेले विअइल्ल) असे सुद्धा (वर्णान्तर) दिसून येते; एक्कारो... ( सूत्र ) वा कदले ।। १६७।। ( वृत्ति) कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली ३ कयली । १ क्रमाने : त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत् । २ मुग्धविचकिलप्रसूनपुञ्जाः। ३ कदली।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy