SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८६ प्रथमः पादः (सूत्र) इदेदोवृन्ते ।। १३९।। (वृत्ति) वृन्तशब्दे ऋत इत् एत् ओच्च भवन्ति। विष्टं वेण्टं वोण्टं। (अनु.) वृन्त या शब्दात ऋ चे इ, ए आणि ओ होतात. उदा. विण्टं....वोण्टं. (सूत्र) रिः केवलस्य ।। १४०।। (वृत्ति) केवलस्य व्यञ्जनेनासंपृक्तस्य ऋतो रिरादेशो भवति। रिद्धी। रिच्छो। (अनु.) व्यंजनाशी संयुक्त नसलेल्या केवळ ऋ चा रि असा आदेश होतो. उदा. रिद्धी, रिच्छो. (सूत्र) ऋणर्वृषभवृषौ वा ।। १४१।। (वृत्ति) ऋणऋजुऋषभऋतुऋषिषु ऋतो रिर्वा भवति। रिणं अणं। रिज्जू उज्जू। रिसहो उसहो। रिऊ उऊ। रिसी इसी। (अनु.) ऋण, ऋजु, ऋषभ, ऋतु आणि ऋषि या शब्दांत ऋ चा रि विकल्पाने होतो. उदा. रिणं.... इसी. (सूत्र) दृशः क्विप्-टक्सकः ।। १४२।। (वृत्ति) क्विप् टक् सक् इत्येतदन्तस्य दृशेर्धातोर्ऋतो रिरादेशो भवति। सदृक्। सरिवण्णो। सरिरू वो। सरिबंदीणं। सदृश: सरिसो। सदृक्षः सरिच्छो। एवम्। एआरिसो। भवारिसो। जारिसो। तारिसो। केरिसो। एरिसो। अन्नारिसो। अम्हारिसो। तुम्हारिसो। टक्सक्साहचर्यात् त्यदाद्यन्यादि (हेम.५.१)- सूत्रविहित: क्विबिह गृह्यते। (अनु.) क्विप्, टक् आणि सक् हे प्रत्यय ज्याच्या अन्ती आहेत अशा दृश् धातूच्या ऋचा रि असा आदेश होतो. उदा:- सदृक् (मध्ये):- सरिवण्णो...बंदीणं; सदृशः ...सरिच्छो; याचप्रमाणे:- एआरिसो...तुम्हारिसो. येथे टक् व १ क्रमाने :-ऋद्धि, ऋक्ष २ क्रमाने :-सदृक-वर्ण, सदृक्-रूप, सदृक्-बन्दिनाम् । ३ एतादृश, भवादृश, यादृश, तादृश, कीदृश, ईदृश, अन्यादृश, अस्मादृश, युष्मादृश.
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy