SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३३५ (सूत्र) इदानीमो दाणिं ।। २७७।। (वृत्ति) शौरसेन्यामिदानीम: स्थाने दाणिं इत्यादेशो भवति। अनन्तरकरणीयं? दाणिं आणवेदु अय्यो। व्यत्ययात्प्राकृतेऽपि। अन्नं दाणिं बोहिं। (अनु.) शौरसेनी भाषेत इदानीम् च्या स्थानी दाणिं असा आदेश होतो. उदा. अनन्तर...अय्यो. (आणि) व्यत्यय होत असल्यामुळे (सू.४.४४७ पहा) प्राकृतमध्येही (दाणिं हे रूप आढळते. उदा.):- अन्नं दाणिं बोहिं. (सूत्र) तस्मात्ताः ।। २७८।। (वृत्ति) शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति। तारे जाव पविसामि। ता अलं एदिणा माणेण। (अनु.) शौरसेनी भाषेत तस्मात् या शब्दाला ता असा आदेश होतो. उदा. ता जाव...माणेण. (सूत्र) मोन्त्याण्णो वेदेतोः ।। २७९।। (वृत्ति) शौरसेन्यामन्त्यान्मकारात्पर इदेतो: परयोर्णकारागमो वा भवति। इकारे। जुत्तं णिमं जुत्तमिणं। सरिसं६ णिमं सरिसमिणं। एकारे। किं णेदं किमेदं। एवं णेदं एवमेदं। (अनु.) शौरसेनी भाषेत, (शब्दाच्या) अन्त्य मकारापुढे, इ आणि ए हे स्वर पुढे असताना, णकाराचा आगम विकल्पाने होतो. उदा. इकार पुढे असता :जुत्तं...सरिसमिणं. एकार पुढे असता :- किं णेदं...एवमेदं. (सूत्र) एवार्थे य्येव ।। २८०।। (वृत्ति) एवार्थे य्येव इति निपात: शौरसेन्यां प्रयोक्तव्यः। मम य्येव बम्भणस्स। सो१० य्येव एसो। १ अनन्तरकरणीयं इदानीं आज्ञापयतु आर्यः। २ अन्यं इदानीं बोधिम्। ३ तस्मात् यावत् प्रविशामि। ४ तस्मात् अलं एतेन मानेन। ५ युक्तं इदम्। ६ सदृशं इदम्। ७ किं एतद्। ८ एवं एतद्। ९ मम एव ब्राह्मणस्य। १० सः एव एषः।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy