________________
१८
नयामृतम् - २
श्रुतज्ञान (२) अवधि अवधिज्ञान (३) मनःपर्याय मनः पर्यायज्ञान (४) रूपं ए च्यार रूपे युक्त ते सविकल्प कहिये। निर्विकल्पं वितर्करहित ते मनोरहितं मनना तर्फे रहित मनना विच्यारे रहित ते केवलज्ञानं केवलज्ञान ते एक प्रकारे ।
किं च यथार्थानुभवः प्रमा। प्रमाकरणं प्रमाणमिति प्रमाव्युत्पत्तिः।
किं स्युं? च वली बीजे प्रकारे यथा जे रीते छे अर्थ अर्थ अभिप्राय अनुभव तेनुं जाणवारूप ज्ञान जे ते प्रमा प्रमा कहिये। प्रमा प्रमानुं जे करणं करवुं ते प्रमाणं प्रमाण कहिये इति ए रीते प्रमाण प्रमाण शब्दनी व्युत्पतिः निरुक्ति पदछेदार्थरूप छे।
प्रमाणेन सङ्ग्रहीतार्थैकांशो नयः । श्रुतविकल्पो विज्ञातुरभिप्रायो वा नयः । नानास्वभावेभ्यो व्यावृत्त एकस्मिन् स्वभावे वस्तु नयति प्राप्नोतीति वा नयश्चेति नयशब्दव्युत्पत्तिः।
प्रमाणेन प्रमाणे करी सङ्ग्रहित ग्रहण करेलो जे अर्थ अर्थ तेनो एक एक अंश अंश जे भाग तेनुं नाम जैनशास्त्रोमां नयः नय एवं छे।
श्रुतविकल्प सिद्धांतनो विचार वितर्करूप एवो विज्ञातुः जाणवा अनुकूल एवो अभिप्रायः विचारनो अध्यवसाय ते वा अथवा नयः ते नय।
नाना अनेकप्रकारना स्वभावेभ्यः स्वभावोथी ते मुख्यधर्मोथी जे व्यावृत्तः सामान्यविशेषार्थ ये क एकस्मिन् एक मुख्य एवा स्वभावे वस्तुना धर्मने विषे वस्तु पदार्थ प्रते प्राप्नोति पमाडे इति ए वा अथवा नयः नय कहिये च इति वली ए नयशब्दव्युत्पत्तिः नयशब्दनी व्युत्पत्ति ते निरुक्तिपदछेदरूप विग्रह ते ज।
तद्भेदाः यथा नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूताख्याः सप्तैव नयाः।
तत्भेदाः यथा ते नयना भेदो जिम छे तिम के छे नैगम नैगमनय ( १ ), सङ्ग्रह संग्रहनय ( २ ), व्यवहार व्यवहारनय (३), ऋजुसूत्र ऋजुसूत्रनय (४) शब्द शब्दनय (५) समभिरूढ समभिरूढनय (६) एवम्भूत एवंभूतनय (७) आख्याः नामना सप्त एव सात ज नयाः नयो ।
अथानुक्रमतश्चैतेषां लक्षणान्याह । तत्र तेषां मध्ये च नैगमाद्याश्चत्वारोऽप्यर्थनयाः । अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति। शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति ।
अथ हवे अनुक्रमतः अनुक्रमेथी च वलि एतेषां ए नयोनां लक्षणानि लक्षणोने आह के छे। तत्र तिहां तेषां ते नयो मध्ये नामांहि च वली नैगमाद्याः नैगमादिक चत्वारः च्यार ते अपि पण अर्थ अर्थ नयाः नयो छे । अर्थं अर्थ प्रतिं एव ज प्राधान्येन प्रधानतापणे करीने मुख्यता वडे करीने शब्दोपसर्जनं शब्दनुं अप्रधानपणुं ते शब्दनुं मुख्यपणुं नहि तेम इच्छन्ति इच्छे छे अर्थात् प्रतिपादन करे छे । शब्दाद्याः शब्दनयादिक ते तु तो त्रयः त्रण नयो ते शब्दनयाः शब्दनयो छे ते शब्दप्राधान्येन शब्दनी प्रधानतापणे अर्थं अर्थने इच्छन्ति इच्छे छे प्रतिपादन करे छे।