________________
गुजराती कृति
९९
विषै भेद नथी पडतो। अभेदे कर्मधारयः इति वचनात्। अत्र घणो विचार छै पिण अवैयाकरणी पुरुषनै रस न उपजै ते माटें नथी लिख्यो। (६)
तिवारै पछै एवंभूत नय बोल्यो — अरै समभिरूढ ! तुं धर्मास्तिकायादिकनै विषै देश-प्रदेशनी कल्पना कहै ते न घटै। जो तुं देश-प्रदेश कहै छे ते सुं धर्मास्तिकायथी जूदा छै किं वा एक छै? जो तुं जूदा मानीस तो किवारैक जूदा पिण लाभस्यै अनें देश प्रदेश तो खंधथी जूदा हुयै नही । अने जो एक मानीस तो वली देश-प्रदेश कल्पना स्यानै कहै छै? समस्त धर्मास्तिकायनै धर्मास्तिकाय कहि पिण देशप्रदेशनें न कहै । इम अधर्मास्तिकायादिक पिण जाणिवा ।
ए सात नयना सातसय भेद थाइं । द्रव्यगुणपर्यायथी अर्पणा अनर्पणाई करी । ते शतारनयचक्राध्ययनमांहि पूर्वे हुंता। हिवणा द्वादशारनयचक्रमांहि छै। इति प्रदेशदृष्टांतः।
ए तीनें दृष्टांते करी नय समझी लीज्यो । ए नय प्रीछिस्यो तो जिनेंद्रमत अनुकूल हुस्यै। उक्तं च—
नयास्तव स्यात्पदलाञ्छिता इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ (जैनमुक्तावली - २४४) नयानां किल सप्तानामर्था दृष्टान्तपूर्वकाः । लिखिता मतिचन्द्रेण परोपकृतिहेतवे। ॥इति सप्तनयविचारः समाप्तः ।।