________________
विसेस
[ पाणगविहिपगयं
“वण्णरस०” गाहा । यस्मिन् द्रव्ये वर्णादये असुभा वि ते खिप्पं परिणामयंति । सुभेसु वण्णादीसु कालेणं परिणामो भवति चिरेणं ति भणियं होइ । इमं णिदरिसणं -
=
९०४
जो चंदणे कडुरसो, संसट्टजले य दूसणा जा तु ।
सा खलु दगस्स सत्थं, फासो उ उवग्गहं कुणति ॥५९१५॥
"जो चंदणे०" गाहा । चंदणस्स कडुरसो, तं उदयस्स सत्थं । फासो से सीतलो, सो पुण जलस्स उवग्गहं कुरुते । तेन चिरेण विद्धंसति । संसट्टपाणगस्स वि एवमेव । नवरं रसो अंबो फासो सीतलो चेव ।
घयकिट्टविस्सगंधा, दगसत्थं मधुरसीतलं ण घतं ।
कालंतरमुप्पण्णा, अंबिलया चाउलोदस्स ॥५९१६॥
“घयकिट्ट०” गाहा । घयस्स वि जो किट्टो जो पविस्स गंधो सो उदयस्स सत्थं, रसो सो मधुरो, फासो य सीयलो। एते उवग्गहं करेंति, मधुरसीयलत्वात् । तेन घृतं उदकस्य शस्त्रं भवति । कुक्कुसो अतिगुलिओ तस्स केरएणं तंदुलोदयस्स अंबिलत्तं चिरेणं कालेणं उप्पण्णं ।
अव्वुक्कंते जति चाउलोदए छुब्भते जलं अण्णं ।
दोण्णि वि चिरपरिणामा, भवंति एमेव सेसा वि ॥५९१७॥
"अव्वुक्कंते० " गाहा । अवुक्कंतं नाम सच्चित्तं जलं । अण्णं च सच्चित्तमिति वाक्यशेषः । 'एमेव सेसा वि' त्ति एवं संसट्टपाणगफलपाणएसु वि जइ सचित्तोदयं अण्णं छुब्भइ ।
थंडिल्लस अलंभे, अद्धाणोम असिवे गिलाणे वा ।
सुद्धा अविविंचंता, आउट्टिय गिण्हमाणा वा ॥५९१८॥
“थंडिलस्सo" गाहा । बिइयपदेणं न विकिंचेज्ज । अद्धाण असिव दुल्लभं वा दवं । एवमादिसु अविकिंचमाणो सुद्धो ।
[ पाणगविहिपगयं समत्तं ]
...