________________
विसेसचुणि
[ संथडनिव्वितिगिच्छपगयं
इदाणिं सुद्धाओ-अणत्थमियसंकप्पो अणत्थमिअगवेसी, अणत्थमियगाही अणत्थमियभोई । बिइया अंते अविसुद्धा । तइया गहणे भोयणे अविसुद्धा चउत्था संकप्पे सुद्धा । सेसेसु ति पदे असुद्धा ।
इदाणिं पच्छित्तं -
८८०
पढमाए बितियाए, ततिय चउत्थीऍ नवम दसमाए । एक्कारस बारसीए, लताऍ चउरो अणुग्घाता ॥५८०६॥ पंचम छस्सत्तमिया, अट्ठमिया तेर चोद्दसमिया य । पन्नरस सोलसा वि य, लतातों 'एया विसुद्धाओ ॥५८०७॥
"पढमाए बितियाए० " ["पंचम छस्सत्तमिया०" ] गाहाद्वयम् । आदिल्लासु चउसु वि लतासु :: । (चतुर्गुरु) पढमाए दोहिं वि गुरुयं, जाव चउत्थीए दोहि वि लहुयं । पंचम-छसत्तमट्टमाओ सुद्धाओ नवम - दसम एक्कारस- बारसीसु चउगुरुगं तवकालविसेसियं । तेरसचोद्दस-पन्नर - सोलसम्मी य सुद्धाओ ।
I
अहवा इमे पगारो । “अणुदितमणसंकप्पे" (५७७७-७८) गाहाद्वयम् । चसु गुरुं । संकि उसु वि चउगुरुं, उभयलहुं । उग्गए सव्वत्थ सुद्धो । एवं अत्थमिए वि । संकिए संकीए ।
दोह वि कतरो गुरुओ, अणुग्गतऽत्थमियभुंजमाणाणं । आदेस दोण्णि काउं, अणुग्गए लहु गुरू इयरे ॥५८०८ ॥
" दोण्ह वि० " गाहा । सीसो पुच्छति - एतेसिं पुण अणुग्गते अत्थणिते वा कयरो गुरुतरो ? एत्थ दोण आएसा । तत्थेगे भांति - अणुग्गयातो अत्थमितो गुरुयतरो । किं कारणं ? अणुग्गए विसुज्झतओ कालो, अत्थमिए अविसुज्झतओ कालो । अहवा जो अणुग्गत्ते तस गुरुययरो | कम्हा ? जम्हा सो संकिलिट्ठपरिणामो । सव्वं रत्ति अहियासेत्ता जाव उट्ठेइ आदिच्चो ताव न करेइ अहियासेउं । एयं कालनिप्फण्णं गयं ।
इदाणिं दव्वभावनिष्फण्णं भणिस्सइ ।
सुत्तं पडुच्च गहिते, णातुं इहरा उसो ण गेण्हंतो ।
पुण गिण्हति णातुं, तस्सेगद्वाणगं वड्ढे ॥५८०९॥
"सुत्तं पडुच्च० " गाहा । यदेतत् सूत्रेण गृहीतं । अह पुणेवं जाणेज्जा - अणुग्गए सूरिए अत्थणिए वा तेण उग्गयं अणत्थमिअं वा काउं गहियं अध पच्छा तेण णायं - जधा मए अणुग्गते