________________
८७२ विसेसचुण्णि
[अहिगरणपगयं गेण्हंति य, सब्भाओ सव्वेहि पगारेहिं संभुंजंति । बिइयपक्खे अणुवसंतस्स ण भुंजति ण देंति ण गिण्हंति, सज्झायादीणि सेसाणि करेंति । तइयपक्खे सज्झायं पि वज्जेंति, वन्दणआलवणं पुण करेंति । चउत्थाओ पक्खाओ परेणं सव्वं परिहरंति । एवं गच्छो दो मासे परिहरइ । आयरिओ पुण इमं करेइ । अत्र गाहा
आयरिय चउरों मासे, संभुंजति चउरों देइ सज्झायं । वंदण लावं चउरो, तेण परं मूल निच्छुहणा ॥५७६९॥
"आयरिय०" गाहा । आयरियो चत्तारि मासे सव्वपगारेहिं भुंजइ । बितिए चउक्के भत्तट्टणं न करेइ । तइए चउक्के सज्झायं पि न करेइ, वंदणालावं पुण करेइ । परेण वंदणाऽऽलावे वि ण करेइ ।
एवं बारस मासे, दोसु तवो सेसए भवे छेदो । परिहायमाण तद्दिवस तवो मूलं पडिक्कंते ॥५७७०॥ एवं एक्केक्कदिणे, हवेत्तु ठवणादिणे वि एमेव ।
चेइयवंदण सारे, तम्मि वि काले तिमास गुरू ॥५७७१॥
"एवं बारस०" ["एवं एक्केक्कदिणे०"] गाहा । बारसेसु मासेसु दोहिं मासेहिं तवो पच्छित्तं दिवसे दिवसे मासगुरुं । चउहिं वेलाहिं परिहायमाण'' त्ति । जद्दिवसं अहिकरणं उप्पण्णं तं पज्जोसवणं पडुच्च बारसमासा एक्केणं पि दिवसेणं दोहिं वि तिहिं चेव अद्धमासेणं मासेण वा, एवमादीहिं संवच्छरो होज्ज जाव पज्जोसवणादिवसे चेव अहिकरणं उप्पण्णं होज्ज, तत्थ णत्थि उग्गाहणवेला भत्तटुं च । अभत्तट्ठियाणं तम्मि दिवसे सुत्तपोरुसिं काउकामा चेइय वंदणाए गंतुकामा पडिक्कमणवेलाए य सारणाओ तिण्णि तेण तिण्णि मासगुरुगा । जइ एत्थ न उवसमति तो निच्छुब्भइ गच्छाओ । 'मूलं पडिक्कंते' त्ति अस्य विभासा ।
पडिकंते पुण मूलं, पडिक्कमंते व होज्ज अधिकरणं ।
संवच्छरमुस्सग्गे, कयम्मि मूलं न सेसाइं ॥५७७२॥
“पडिकंते पुण०" गाहा । पज्जोसवणादिवसे सव्वाधिकरणाणं वोच्छिति कायव्व त्ति काउं 'पडिक्कंते' त्ति समत्ते आवस्सए जइ अहिकरणं करेति मूलं । 'पडिक्कमंते व' त्ति आढत्ते आवस्सए जाव संवच्छरियं महल्लकाउसग्गे एत्थंतरे जइ अहिकरणं करेइ मूलं, 'ण सेसाइंति तव-छेदा।
१. अप्रतेरेकं पत्रं (२३०) भ्रष्टं प्रतिभासते ।