SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३७१७-३७२९] इओ उस अणप्पज्झ अगणि आऊ, वीआर पुत्त संगमे । संलेहण वोसिरणे, वोसट्टे निट्ठिए तिहं ॥ ३७२३॥ "उवस्सए य०" [" अणप्पज्झ० " ] सिलोगद्वयम् । तस्स उवस्सय संथारे य दाराणि एक्क गाधाए वक्खाणेति 44 अज्जाणं पडिकुट्ठ, वसही संथारगाण गहणं तु । ओभासिउ दाउं वा, वच्चेज्जा गणहरो तेणं ॥ ३७२४॥ 'अज्जाणं० " गाधा । मग्गओ वा दाउं वा वच्चेज्ज । उवहि त्ति अस्य व्याख्या पडितं पहुट्टं वा, पलावितं अवहियं व उग्गमियं । उवहिं भातुंजे, दाएउं वा वि वच्चेज्जा ॥३७२५॥ "पडितं० पुणो द्धं । 44 " संघपाहुणत्ति । अस्य व्याख्या ओहाणाभिमुहीणं, थिरकरणं काउ अज्जियाणं तु । गच्छेज्जा पाहुणओ, संघ कुल थेर गण थेरो ॥३७२६॥ "ओहाणाभिमुहीणं०" गाधा । कण्ठ्या । सेहुवट्ठा । ५०५ गाहा । पम्हुट्टं=विस्सरितं, पलावितं परिहासेण, लिक्कावितं, अवहितं वा अन्नत्थ अप्पसत्था, होज्ज पसत्ता य अज्जिकोवसए । एएण कारणेणं, गच्छेज्ज उवट्ठवेडं जे ||३७२७॥ 'अन्नत्थ अप्पसत्था० गाधा । कण्ठ्या । ठवणेति । ठवणकुलाई ठवेडं, तासिं ठवियाणि वा निवेएडं । परिहरिडं ठवियाणि, ठवणाऽऽदियणं व वोत्तुं जे ॥ ३७२८ ॥ 11 "ठवणकुलाई ठवेडं० " गाधा । ठवणकुलाई ठवणट्ठाए गच्छेज्जा । परिहरितुं ठविता णिति । जाइं वज्जिताणि 'ठवणादियाणि' त्ति ते संठविताणं पुणो गहणं । ग्रह आदाने । उद्देसे त्ति । वसधीऍ असज्झाए, गोरव भय सद्ध मंगले चेव । उद्देसादी काउं, वादेउं वा वि गच्छेज्जा ॥३७२९॥ "वसहीऍ असज्झाए० " गाधा । अज्जाए मंगलसद्धा य भवति त्ति । भंडणेति ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy