SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥ सागारियपारिहारियपगयं ॥ [सुत्तं ]- एगे सागारिए पारिहारिए, दो तिन्नि चत्तारि पंच सागारिया पारिहारिया, एगं तत्थ कप्पागं ठवयित्ता अवसेसे निव्विसेज्जा ॥२- १३॥ " एगे वि सागारि पारिहारिए जाव अवसेया निव्विसेज्ज० " सुत्तं । जहुत्तदोसेहि विवज्जिया जे, उवस्सगा तेसु जती वसंत । एगं अणेगे व अणुण्णवित्ता, वसंति सामिं अह सुत्तजोगो ॥३५१८॥ [“जह्रुत्तदोसेहिं०”] सम्बन्धो वृत्तसिद्धः । सह आगारेण सागारियः स्वसमयसिद्धांतसंज्ञा। यस्य गृहे साहवो वसन्ति तस्येयं संज्ञा सागारिए त्ति, स एव परिहरिज्जति। अपिशब्दः संभावने । किमंगं पुण बहवे तेसिं पडिहरियव्वा । इदाणिं सुत्तं सुत्तेण अववदति । जया किंचि कारणं होज्ज तया एगो कप्पागो ठविज्जइ । 'सागारिए' त्ति मूलं अवसेसा णिव्विसिज्जंति । सागर ति को पुण ?, काहे वा ? कतिविहो व ? से पिंडो । असिज्जायरो व काहे ?, परिहरियव्वो व सो कस्सा ? ॥ ३५९९॥ दोसा वा के तस्सा ?, कारणजाए व कप्पती कम्मि ? | जयणाए वा काए ?, एगमणेगेसु घेत्तव्वो ॥३५२०॥ " सागारिउत्ति को पुण० " त्ति गाहा । [ " दोसा वा के तस्सा० " ] दारगाहाद्वयम्। तत्थ सागारिय इति दारं । अस्य व्याख्या सागारियस णामा, एगट्ठा णाणवंजणा पंच । सागारिय सेज्जायर, दाता य धरे घरे चेव ॥३५२१ ॥ " सागारियस्स णामा० गाहा । कण्ठ्या । अगमकरणादगारं, तस्सहजोगेण होइ सागारी । सेज्जाकरणे सेज्जाकरो उ दाता तु तद्दाणा ॥ ३५२२॥ 44 " 11 'आगमकरणा० गाहा । कण्ठ्या । गोवाइऊण वसहिं, तत्थ ठिते यावि रक्खिरं तर । तद्दाणेण भवोघं, च तरति सेज्जातरो तम्हा ॥३५२३॥ १. एगे वि इति अपिसहितः विशेषचूर्णिकृतसम्मतः पाठो नास्ति मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy