________________ 842 विसेसचुण्णि [परिहारियपगयं बिइयपदकारणम्मि, गच्छे वाऽऽगा सो तु जयणाए। अणुपरिहारिओं कप्पट्ठितो व आगाढ संविग्गो // 5614 // "बिइयपद०" गाहा / अस्य व्याख्या कप्पद्विय परिहारी, अणुपरिहारी व भत्तपाणेणं / पंथे खेत्ते व दुवे, सो वि य गच्छस्स एमेव // 5615 // "कप्पट्ठिय परिहारी०" गाहा / जहा परिहारियस्स अणुपरिहारियकप्पट्ठिएहिं पंथे वा खेत्ते वा जयणाए कयं ताहे सो वि जयणाए कारेइ करेइ य / कहं पुण करेइ ? मयण च्छेव विसोमे, देति गणे सो तिरो व अतिरो वा / तब्भाणेसु सएसु व, तस्स वि जोगं जणो देति // 5616 // एवं ता पंथम्मि, जत्थ वि य ठिया तहिं पि एमेव / बाहिं अडती डहरे, इयरे अद्धद्ध अडिते वा // 5617 // "मयण०" ["एवं ता पंथम्मि०"] गाहा / मदणकोद्दवकूरो लद्धो, तेण भुत्तेण सव्वे असहू जाया। ‘च्छेवि य'त्ति असिवेणं गच्छो गहिओ सव्वे पडिया विसेण वा, एतेसु आगाढेसु कारणेसु परिहारिओ भत्त-पाणं ओसहाणि वा उप्पाएत्ता अणुपरिहारियस्सइ देइ / सो वि तेसिं देइ, अणुपरिहारियं वा संदिसइ जं तेसिं कायव्वं / तस्सासइ कप्पट्ठिएण कारेइ / अह ते दो वि असहू ताहे सयं चेव करेइ सव्वं जं तेसि कायव्वं / 'सोउं'२ ति वेज्जं पुच्छइ जं संदिसइ तं सोउं जयणाए करेइ / अणुपरिहारिएण वा करेइ, कप्पट्ठिएण वा / एवं जावट्ठिओ होत्ति भणियं होइ / एवं ताव भत्त-पाणा उट्ठवणादीणि अववदिया{दि}णि / इदाणिं वायणपडिपुच्छणपरियट्टया अववदिज्जति / बितियं आगाढसंविग्गो ते गच्छिल्ला पन्नत्तिमहाकप्पसुतादीणं अगाढजोगपडिवन्नया आयरिओ य आइल्लएण असमत्थो कालगओ वा, ताहे वायणादीणि देज्ज / सया वि दोसो वुत्तो होइ / संविग्गगहणं३ / मा भूत् कस्स विमतिः स्यात्-पूर्वसूत्रेण प्रतिसिद्धं अन्येन सूत्रेणानुज्ञातं पूर्वापरविरुद्धमाचरमाणेणं असंविग्गया भवति / तस्य मतिव्यपोहार्थं संविग्गगहणं क्रियते / // परिहारियपगयं समत्तं // 1. च्छेव वि - मुच / 2. न दृश्यते मुच / 3. स च तां ददानोऽपि संविग्न एव / मा भूत् कस्यापि - मलवृ /