SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ८१८ विस छट्ठाणविरहियं वा, संविग्गं वा वि वयति गीतत्थं । चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा ॥५४८७॥ "छट्टाणविरहियं ०" गाहा । अस्य व्याख्या– [ गणंतरोवसंपयपगयं छाणा जानियो, तव्विरहिय काहियाइता चउरो । ते वि य उद्दिसमाणे, छट्टाणगयाण जे दोसा ॥५४८८॥ "छट्टाण०" गाहा । 'काहिगाइगा चउरो' त्ति काहियं मामागं पासणियं संपसारयं एए जइ उद्दिसइ :: (?) । एयं ओसन्ने आयरिए भणियं । इयाणि ओधावियकालगए भण्णइ । तत्थ गाहा— ओधाविय कालगते, जाधिच्छा ताहि उद्दिसावेति । अव्वत्ते तिविधे वी, णियमा पुण संगहट्ठाए ॥५४८९ ॥ "ओधाविय०" गाहा । सो पुण ओहाइओ सारूविओ वा गिहत्थो वा जाओ । सो णेणं सारेयव्वो अप्पसागारिए चलणनिवायणं पि कायव्वं - तुब्भेहिं विणा अणाहा अम्हे । एत्थ गाहाओ । "" ओधाविय ओसन्ने, भणति अणाहा वयं विणा तुज्झे । कम सीसमसागरिए, दुप्पडियरगं जतो तिहं ॥५४९०॥ जो जेण जम्मि ठाणम्मि ठावितो दंसणे व चरणे वा । सो तं तओ चुतं तम्मि चेव काउं भवे निरिणो ॥ ५४९१॥ 'ओहविय० " [ "जो जेण० " ] गाहाद्वयं कण्ठ्यम् । जाहे न होज्ज एवं पि ताहे अन्नं उद्दिसावेइ । अवत्ते तिविहे, बितिपढमभंगमोत्तुं सेसा उवरिल्ला तिन्नि । अहवा इमं तिविहं कुलच्चयं वा गणिच्चयं वा संघिच्चयं वा । एएसिं दोन्हं पगाराणं णियमा संगहनिमित्तं उद्दिसावेयव्वं । [सुत्तं] गणावच्छेतिए य इच्छिज्जा अन्नं आयरियउवज्झायं उद्दिसावित्तए, नो से कप्पति गणावच्छेतियत्तं अनिक्खिवित्ता अन्नं आयरियउवज्झायं उद्दिसावित्तए; कप्पति से गणावच्छेतियत्तं निक्खिवित्ता अन्नं आयरियउवज्झायं उद्दिसावित्तए । नो से कप्पति अणापुच्छित्ता आयरियं वा जाव गणावच्छतियं वा अन्नं आयरियउवज्झायं उद्दिसावित्तए; कप्पति से आपुच्छित्ता जाव उद्दिसावित्तए । ते य से वितरंति एवं से कप्पति जाव
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy