SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ८१७ भासगाहा-५४७५-५४८६] चउत्थो उद्देसो एवं पि अठायंते, ताहे तू अद्धपंचमे वरिसे । सयमेव धरेति गणं, अणुलोमेणं च सारेति ॥५४८१॥ "सच्चित्तादि०" [" एवं पि०"] गाहा । गणो एगं संवच्छरं सच्चित्तं न हरइ, तओ संघं संघो छम्मासेण हरइ । एए सव्वे संकलिया अद्धपंचमा वरिसा । एतेणं कालेणं सो वयवत्तो चेव जाओ । कहं ? कप्पट्ठओ पव्वइओ तिवरिसस्स आयारपकप्पो उद्दिट्ठो । एए एक्कारस अद्धपंचमेहिं समं मेलने अद्धसोलस । ताहे सयं चेव गच्छं धरेति । अहव जइ अस्थि थेरा, सत्ता परियट्टिऊण तं गच्छं। दुहओवत्तसरिसगो, तस्स उ गमओ मुणेयव्वो ॥५४८२॥ "अहव जइ०" गाहा । कण्ठ्या । जो वएण वत्तो सुतेण अव्वत्तो तस्स इदाणि भण्णइवत्तवओ उ अगीओ, जइ थेरा तत्थ केइ गीयत्था । तेसंतिगे पढंतो, चोएइ स असति अण्णत्थ ॥५४८३॥ "वत्तवओ०" गाहा । कण्ठ्या । "चोए[ति]त्ति, गहणसिक्खाए चोइज्जति असइ सगणिच्चइ थेराणं गणे पाढिज्जइ । इदाणिं चउत्थभंगो जो पुण उभयअवत्तो, वावग असति सो उ उद्दिसती । सव्वे वि उद्दिसंता, मोत्तूणं उद्दिसंति इमे ॥५४८४॥ "जो पुण०" गाहा । जो पव्वज्जाए सुएण य एएय (?) एगपक्खिओ तं उद्दिसावेइ एवं विभासा। संविग्गमगीयत्थं, असंविग्गं खलु तहेव गीतत्थं । असंविग्गमगीतत्थं, उद्दिसमाणस्स चउगुरुगा ॥५४८५॥ "संविग्ग०" गाहा । कण्ठ्या ।१ सत्तरत्तं तवो होति, ततो छेदो पहावई। छेदेण छिण्णपरियाए, तओ मूलं तओ दुगं ॥५४८६॥ "सत्तरत्तं०" गाहा पूर्वं व्याख्याता । अहवा इमेणं उद्दिसावेज्ज १. जो....कण्ठ्या नास्ति अ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy