SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ८०६ विसेसचुण्णि [गणंतरोवसंपयपगयं “भिक्खुगा०" गाहा । जं सि विसए भिक्खुगाण थली बोडिगाण वा णिण्हाण वा तत्थ ठिया आयरिया ते य भिक्खुगादी अप्पनिज्जयं सिद्धंतं पन्नवेंति उब्भाति य । आयरियाण य दंसणं पभावणेसु णत्थि खेदो तेण तुण्हित्ता अच्छंति तेण । लोए वि अ परिवादो, भिक्खुगमादी य गाढ चमढिंति । विप्परिणमंति सेहा, ओभामिज्जंति सड्ढा य ॥५४२७॥ "लोए वि अ०" गाहा । कण्ठ्या । तो तं असहमाणो को वि चिंतेइ-वच्चामि अण्णं गणं, दंसणपभावगाइं सत्थाणि अहिज्जमि । तस्स तहेव आपुच्छिऊण गमणं, विहीए-गंतव्वं । रसगिद्धो व थलीए, परतित्थियतज्जणं असहमाणो । गमणं बहुस्सुतत्तं, आगमणं वादिपरिसा उ ॥५४२८॥ वातपरायणकुविया, जति पडिसेहंति साधु लटुं च । अध चिरणुगतो अम्हं, मा से पवत्तं परिहवेह ॥५४२९॥ "रसगिद्धो व०" ["वातपरायणकुविया०"] गाहा । आयरियो रसगेहीए थलीए अच्छइ, णेच्छइ विहरिउं । तत्थ य तेसिं परतित्थिएहिं सद्दहेतुसत्थकुसले हिं ते साधुणो ओभासिज्जंति । तत्थ कोइ सीसो तं असहंतो आयरियं आपुच्छित्ता गंतुं अण्णं गणं दंसणपभावगणि सत्थाई अहिज्जित्ता आगओ, वायजाणगपरिसाओ गमेत्ता परितित्थिए निप्पिट्ठपसिणवागरणे काउं आयरियस्स सगासमागओ । काऊण य प्पणाम, छेदसुतस्सा दलाह पडिपुच्छं। अण्णत्थ वसहि जग्गण, तेसिं च णिवेदणं काउं ॥५४३०॥ "काऊण य०" गाहापुव्वद्धं । अस्य व्याख्या सदं च हेतुसत्थं, अहिज्जिओ छेदसुत्त णटुं मे । एत्थ य मा असुतत्था, सुणिज्ज तो अण्णहिं वसिमो ॥५४३१॥ "सदं च हेतुसत्थं०" पुव्वद्धं । 'अण्णत्थ वसहे' त्ति अस्य व्याख्या-"एत्थ य०" पच्छद्धं । 'एत्थ' त्ति इमाए वसहीए तोऽन्नाए वसहीए वसामो । तत्थ पाडिपुच्छं देज्जह, सो तं आयरियं हरिउकामो। खित्ताऽऽरक्खिणिवेयण, इतरे पुव्वं तु गाहिता समणा । जग्गवितो सो अ चिरं, जध निज्जंतो ण चेतेती ॥५४३२॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy