SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ उत्थो उद्देस गुरुसज्झिलओ सज्झतिओ व गुरुगुरु गुरुस्स वा णत्तू । अधवा कुलिच्चतो ऊ, पव्वज्जाएगपक्खीओ ॥५४२१॥ पव्वज्जाऍ सुएण य, चउभंगुवसंपया कमेणं तु । पुव्वाहियवीसरिए, पढमासइ ततिय भंगे उ ॥ ५४२२॥ सुय सुहदुक्खे खेत्ते मग्गे विणओवसंपयाए य । बावीस संधुय वयंस दिट्ठभट्ठे य सव्वे य ॥५४२३॥ " भासगाहा - ५४१८-५४२६ ] "गुरुसज्झिलओ० " ["पव्वज्जाऍ ०" "सुय सुह० " ] गाहाद्वयम् । चउसु भंगेसु पढमे भंगे उवसंपज्जियव्वं । स एत्थ नत्थि, एतदुक्तं भवति 'पुव्वाऽहियवीसरिए' त्ति, जइ पुव्वाहियं तं च विस्सरियं तो जइ पढमभंगिओ नत्थि, ताहे तइयभंगे उवसंपज्जइ । सा उवसंपज्जदा पंचविहा—सुतोवसंपदा, सुहदुक्खोवसंपदा, खेत्तोवसंपदा, मग्गोवसंपदा, विणओवसंपदा । सुओवसंपदाए बावीसं लब्भइ, छन्नालबद्धाई माया, पिया, भाया, भगिणी, पुत्तो, धूया, माउमाया, माउपिया, माउभगिणिं, माउभायं, पिउं मातं, पियं पियं, पिउं भगिणि, पिउं भायं, भगिणीए पुत्तं, भगिणीए धूयं, एवं भाउं पि, [ भाउस्स पुत्त भाउस्स धूपं ] पुत्तस्स पुत्तं पुत्तस्स धूयं । एवं धूयाए वि [ धूया पुत्तं धूयाए धूयं ] बावीसं सुओ[ वसं] पदाए उवसंपण्णो लब्भइ । सुहदुक्खोवसंपण्णओ पुव्वसंथुयाणि ताणि य लभंति, खेत्तोवसंपदाए पुव्वसंथुए, पच्छासंथुए मित्ते उ एस एय लब्भइ । मग्गोवसंपदाए एते य लभइ अण्णे य दिट्ठाभट्ठे य लब्भइ । विण[य]उवसंपदाए । नवरं विनयं देइ सव्वं लभइ । जो तं उज्जूयारेइ तेण चउभंगेसु, असइए आसण्णतरेसु पव्वज्जाए उवसंपज्जियव्वं, असइ चउत्थभंगे । किं कारणमिति चेद् उच्यते सव्वस्स वि कायव्वं, निच्छयओ किं कुलं व अकुलं वा । कालसभावममत्ते, गारवलज्जाहिँ कार्हिति ॥५४२४॥ " सव्वस्स वि० " गाहा । कण्ठ्या । णाणट्ठाए गयं । इदाणिं दंसणट्ठाए गमणं । ८०५ कालिय पुव्वगए वा, णिम्माओ जति य अत्थि से सत्ती । दंसणदीवगहेडं, गच्छति अथवा इमेहिं तु ॥५४२५॥ "कालिय० " गाहा । कण्ठ्या | अहवा इमं कारणं भिक्खुगा जहिं देसे, बोडियथलिणिण्हएहिँ संसग्गी । तेसिं पण्णवणं असहमाणें वीसज्जिए गमणं ॥५४२६॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy