SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ८०२ विसेसचुण्णि [गणंतरोवसंपयपगयं णाऊण य वोच्छेदं, पुव्वगते कालियाणुओगे य। अविहिअणापुच्छाऽऽगत, सुत्तत्थविजाणओ वाए ॥५४०३॥ "णाऊण०" गाहा । कण्ठ्या । जो एएहिं सच्चित्ते । आणीओ तं पि गिण्हेज्ज । णाऊण य वोच्छेदं, पुव्वगते कालियाणुओगे य । सुत्तत्थ जाणगस्सा, कारणजाते दिसाबंधो ॥५४०४॥ "णाऊण०" गाहा । अस्य व्याख्याससहायअवत्तेणं, खेत्ते वि उवट्ठियं तु सच्चित्तं । दलियं णाउं बंधति, उभयममत्तट्ठया तं वा ॥५४०५॥ "ससहाय०" गाहा । जो सो अव्वत्तो ससहाएओ णाणट्ठाए वच्चइ तस्स सहाएहिं सचित्तो लद्धो, जो वा खेत्तम्मि खेत्तियस्स त्ति वुत्तो । 'दलियं णाउं' ति । गहणधारणसमत्थं ति णाउं पुव्वगयकालियस्स वोच्छेदं णाउं ताहे अप्पनिज्जयाणं सीसाणं तस्स परोप्परं-सज्झंतवासिणो वयंति, ममत्तं कहिति । ताहे अप्पणो सीसं बंधइ तं वत्ति, जो वा सो अवत्तो आगओ । तं वा एरिसं णाउं अप्पणो सीसं बंधेज्जा । एवं सो कारणे सीसो बद्धो । जया निम्माओ तया आयरियो कालगओ । ताओ आयरिए कालगए, परियति तं गणं च सो चेव । चोएति य अपढंते, इमा तु तहिँ मग्गणा होति ॥५४०६॥ "आयरिए कालगए०" गाहा । तत्थ आभवंत-अणाभवंताणं मग्गणासाधारणं त पढमे, बितिए खित्तम्मि ततिय सुहदुक्खे। अणधिज्जते सीसे, सेसे एक्कारस विभागा ॥५४०७॥ खेत्तोवसंपयाए, बावीसं संथया य मित्ता य । सुहदुक्ख मित्तवज्जा, चउत्थए नालबद्धाइं ॥५४०८॥ "साधारणं तु०" ["खेत्तोवसंपयाए०"] गाहा । पढमे वरिसे साहारणं, जं सो उप्पाएति कारणे सीसत्ताए बद्धओ तं तस्सेव जं इतरे उप्पायंति, तं तेसि चेव बितिए संवच्छरे जं खेत्तोवसंपण्णओ लब्भइ पुव्वसंथुयमित्तयवएसएयं ते आयरियसीसा लब्भंति, तइए संवच्छरे जं दुक्खोवसपन्नगा लभंति, पुव्वसंथुय-पच्छासंथुए य एवं ते आयरियसीसा लंभति । चउत्थे १. पुव्वसंथुयामित्तियवज्ज इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy