SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५३९४-५४०२] चउत्थो उद्देसो ८०१ एयविहिमागतं तू, पडिच्छ अपडिच्छणे भवे लहुगा । अधवा इमेहिँ आगते, एगादि पडिच्छती गुरुगा ॥५३९८॥ "एयविहि०" गाहा । कण्ठ्या । एगे अपरिणते या, अप्पाहारे य थेरए । गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे ॥५३९९॥ एयारिसं विओसज्ज, विप्पवासो ण कप्पती । सीसपडिच्छाऽऽयरिए, पायच्छित्तं विहिज्जती ॥५४००॥ "एगे." ["एयारिसं०"] गाहा । एगाइं आयरिओ छड्डेडं आगओ जो यं पडिच्छइ, जो य आगओ दोण्ह वि :: । (चतुर्गुरु) । अपरिणया नाम जे आयरियस्स पासे गच्छंति ते आहारोवहीसेज्जाथंडिल्लाणं अकप्पिया । ते मोत्तुं आगओ दोण्ह वि :: । (चतुर्गुरु) । अप्पाहारो नाम अप्पाहारो आयरियो तं चेव पडिपुच्छिउं वायणं देइ तं मोत्तुं आगओ दोण्ह वि :: (चतुर्गुरु) । थेरो को वि तम्मि गच्छे, तस्स सो कारेत्तओ तं छड्डेडं आगओ दोण्ह वि :: । (चतुर्गुरु), गिलाणं छड्डेउं आगओ दोण्ह वि :: । (चतुर्गुरु), बहुरोगी नाम जो चिरकालं रोगाभिभूओ तं छड्डेउं आगओ दोण्ह वि :: । (चतुर्गुरु) । सीसपडिच्छया मंदधम्मा तस्स गुणेन सामायारी अणुपालेति । 'पाहुडे' त्ति असंखडं काउं आगओ, असंखडिया वा तस्स गुणेन न संखडेंति छड्डेउं तं आगओ दोण्ह वि :: । (चतुर्गुरु), पडिच्छंताणं पंच राइंदिया, छेदो । बिइयपदमसंविग्गे, संविग्गे चेव कारणागाढे। नाऊण तस्स भावं, कप्पति गमणं अणापुच्छा ॥५४०१॥ "बिइयपदं०" गाहा । असंविग्गो से आयरियो सो न विसज्जेहिंति आपुच्छइत्ता ताहे अणापुच्छाए वच्चेज्जा, संविग्गं पि आगाढकारणेणं नो पुच्छिज्जा।। अज्झयणं वोच्छिज्जति, तस्स य गहणम्मि अत्थि सामत्थं । ण वि वियरंति चिरेण वि, एतेणऽविसज्जितो गच्छे ॥५४०२॥ "अज्झयणं०" गाहापुव्वद्धं कण्ठ्यम् । 'नाऊण तस्स भावं' ति अस्य व्याख्या-"ण वि वितरंति०" पच्छद्धं कण्ठ्यम् । जो सो आयरिओ पाडिच्छंतओ तस्स वि बिइयपदं । अविहीय अणापुच्छाऽऽगयं वाएज्ज ण य पायच्छित्तं पावेज्ज ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy