SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ चो उद्देस ७९९ भासगाहा - ५३८४-५३९३ ] “जइ णेउं०” गाहा । जे ते सहायगा वत्तस्स तेसिं पराणेतुं जइ पडिआगंतुकामा तं जं उप्पाएंति तं मग्गिल्लस्स जस्स सगासातो उच्चलिया तस्येत्यर्थः । जं सो वत्तो उप्पाएति तं अभिधारिज्जंताऽयरियस्स जो अवत्तो सो नियमा ससहाओ । ते य सो य वच्चंता जं उप्पाएंति तं अग्गिल्लस्स आभवति । एवं अवत्तेणप्पिओ जाव त्ति परिसमत्तं । एवं ताव नियत्तं तहा एस्स भणियं । इदाणिं जे सहायगा तेणेव समं अच्छिउकामा ते अच्चंतिया वुच्च॑ति । ते जं उप्पाएंति पंथो तु जं मग्गिल्लस्स खेत्ते लभंति ते मग्गिल्लस्सेव आभवंति जं बाहिं खेत्तस्स तं पुरिल्लस्स आभवंति । बिइयं अपहुच्चंते, न देज्ज वा तस्स सो सहाए तु । वइगादि अपडिबज्झंतगस्स उवही विसुद्ध उ ॥ ५३९०॥ “बिइयं अपहुच्चंते०” गाहापुव्वद्धं कण्ठ्यम् । जइ पुण पडिबंधं करेइ तो जं एगागिस्स पच्छित्तं तं आवज्जइ उवही य से उवहम्मइ । एगे तू वच्चंते, उग्गहवज्जं तु लभति सच्चित्तं । वच्चंत गिलाणे अंतरा तु तहिँ मग्गणा होइ ॥ ५३९९ ॥ "एगे तू वच्चंते ० " गाहा । जो एगाणिओ वच्चइ सो वत्तो वा जं मग्गिल्लस्स खेत्ते लब्भइ तं मग्गिल्लस्सेव, सेसं पुरिल्लस्स । " वच्चंत० " पच्छद्धं । जो सो णाणट्ठाए संपट्ठिओ दोन्नि आयरिए अभिसंधारेउं जस्स वा तस्स वा रूईए उवसज्जिस्सामि त्ति सो अंतरा गिलाणो जाओ । तेहिं सुयं-जहा अम्हे अभिधारेंतो एंतो तो पंथे गिलाणो जाओ । एत्थ गाहा— आयरिय दोण्णि आगत, एक्के एक्के वऽणागए गुरुगा । ण य लभती सच्चित्तं, कालगते विप्परिणए वा ॥५३९२ ॥ "आयरिय दोण्णि० " गाहा । जइ दो वि आगया जं तेण लद्धं तं तेसिं सामण्णं । जइ तेसिं तं सुयं अत्थि जं सो अज्झाइयामओ तो लब्भति । अह एगो नागओ तस्स :: (चतुर्गुरु), जो आगओ तस्स आभवति सच्चित्तादि । जइ विपरिणओ - पंथ सहाय समत्थो, धम्मं सोऊण पव्वयामि त्ति । खेत्ते य बाहि परिणयें, वाताहडें मग्गणा इणमो ॥५३९३॥ "पंथ सहाय० गाहा । जो सो णाणट्ठाए संपट्टिओ तस्स कोइ पंथे मिच्छादिट्ठी मिलिओ । तेण तस्स धम्मो कहिओ, सो पुण जत्थ पव्वज्जाए परिणओ जाओ । तं खेत्तं वा
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy