SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ७९८ विसेस णाऊण य वोच्छेयं, पुव्वगए कालियाणुओगे य । सयमेव दिसाबंधं, करेज्ज तेसिं न पेसेज्जा ॥५३८३॥ “णाऊण य० गाहा । कण्ठ्या । इमं परिसिल्लस्स बिइयपदं । " [ गणंतरोवसंपयपगयं असहातो परिसिल्लत्तणं पि कुज्जा उ मंद धम्मेसू । पप्प व कालऽद्धाणे, सच्चित्तादी वि गेण्हेज्जा ॥५३८४ ॥ “असहातो०” गाहा । कण्ठ्या । कालं प्राप्य दुब्भिक्खे ते उवग्गहं करेंति । 'अद्धाणे' त्ति अद्धाणं विसमाणो । कालगयं सोऊणं, असिवादी तत्थ अंतरा वा वि । परिसेल्लय पडिसेहं, सुद्धो अण्णं व विसमाणो ॥५३८५ ॥ "कालगयं ०" गाहा । कण्ठ्या । व्याख्या वच्चंतो वि य दुविधो, वत्तमवत्तस्स मग्गणा होति । वत्तम्मि खेत्तवज्जं, अव्वत्तॆ अणप्पिओ जाव ॥५३८६॥ “वच्चंतो वि०” गाहा । जो सो समणो णाणट्ठाए वच्चइ सो दुविहो - वत्तो अव्वत्तो य । एएसिं व्याख्या सुयअव्वत्तों अगीतो, वएण जो सोलसह आरेणं । तव्विवरीओ वत्तो, वत्तमवत्ते य चउभंगो ॥५३८७॥ “सुय अव्वत्तो०” गाहा । कण्ठ्या । वएण नामं एगे वत्तो नो सुयओ । एवं चउभंगो कायव्वो' । एएसिं वत्तअवत्ताणं संपट्ठियाणं सहाओ किं दायव्वो न दायव्वो ? अत्रोच्यते वत्तस्स वि दायव्वा, पहुप्पमाणा सहाय किमु इयरे । खेत्तविवज्जं अच्चंतिएस जं लब्भति पुरिल्ले ॥५३८८ ॥ “वत्तस्स वि०” गाहा । कण्ठ्या । जइ पहुच्चंति वत्तम्मि 'खेत्तविवज्जं०' पच्छद्धस्स जइ णेउं एतुमणा, जं ते मग्गिल्लें वत्ति पुरिमस्सं । नियमऽव्वत्त सहाया, णेतु णियत्तंति जं सो य ॥५३८९॥ १. सुएणं णामं एगे वत्तो णो वएण । एगे वएण वि वत्तो सुयओ वि । एगे वएणविणो वत्तो ण सुयओ वि । सं०
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy