SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [ पव्वावणाइपगयं] [सुत्तं] तओ नो कप्पंति पव्वावित्तए, तं जहा-पंडए कीवे वाईए' ॥४ ४॥ संबंधःन ठविज्जई वएसुं, सज्जं एतेण होति अणवठ्ठो । दुविधम्मि वि न ठविज्जति, लिंगे अयमन्न जोगो उ ॥५१३८॥ "न ठविज्जइ०" गाहा । कण्ठ्या । वीसं तु अपव्वज्जा, निज्जुत्तीए उ वन्निया पुट्वि । इह पुण तिहिं अधिकारो, पंडे कीवे य वाईया ॥५१३९॥ [नि०] "वीसं तु०" गाहा । निज्जुत्ती पंचकप्पोगीयत्थे पव्वावण, गीयत्थे अपुच्छिऊण चउगुरुगा। तम्हा गीयत्थस्स उ, कप्पति पव्वावणा पुच्छा ॥५१४०॥ सयमेव कोति साहति, मित्तेहिं व पुच्छितो उवाएणं । अधवा वि लक्खणेहिं, इमेहिं नाउं परिहरेज्जा ॥५१४१॥ "गीयत्थे०" ["सयमेव कोति०"] गाहा । अगीतत्थस्स न कप्पति पव्वावेउं, जइ पव्वावेइ :: । ४ (चतुर्गुरु) । गीयत्थो वि जइ अपुच्छासुद्धं पव्वावेई :: । (चतुर्गुरु) । तम्हा गीयत्थेणं उ पुच्छित्ता पव्वावेयव्वं । नज्जंतमणज्जंते, निव्वेवयमसड्डे पढमयो पुच्छे । अन्नाओ पुण भन्नति, पंडादि न कप्पती अम्हं ॥५१४२॥ नाओ मि त्ति पणासइ, निव्वेयं पच्छिता व से मित्ता। साहंति एस पंडो, सयं व पंडो त्ति निव्वेयं ॥५१४३॥ महिलासहावो सरवन्नभेओ, मेण्डं महंतं मउता य वाया। ससद्दगं मुत्तमफेणगं च, एयाणि छ प्पंडगलक्खणाणि ॥५१४४॥ १. वाईए कीवे इति मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy