SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ चो उस संघयणविरियआगमसुत्तत्थधीय जो समग्गो तु । तवसी निग्गहजुत्तो, पवयणसारे अभिगयत्थो ॥५१२९॥ तिलतुसतिभागमेत्तो, वि जस्स असुभो न विज्जती भावो । निज्जूहणाएँ अरिहो, सेसे निज्जूहणा नत्थि ॥५१३०॥ एयगुणसंपउत्तो, अणवट्टप्पो य होति नायव्वो । एयगुणविप्पमुक्के, तारिसयम्मी भवे मूलं ॥५१३१॥ आसायणा जहण्णे, छम्मासुक्कोस बारस उ मासा । वासं बारस वासे, पडिसेवओं कारणे भइओ ॥५१३२ ॥ इत्तिरियं निक्खेवं, काउं चऽन्नं गणं गमित्ताणं । दव्वादि सुहे वियडण, निरुवस्सग्गट्ठ उस्सग्गो ॥५१३३॥ अप्पच्चय निब्भयया, आणाभंगो अजंतणा सगणे । परगणें न होंति एते, आणाथिरया भयं चेव ॥५१३४॥ ‘“संघयण०” [‘“तिलतुसतिभागमेत्तो०” “एयगुणसंपउत्तो ० "इत्तिरियं निक्खेवं ० 'अप्पच्चय निब्भयया० " ] गाहा । पुव्वुत्ताओ दव्वादिसु पसत्थेसु गाहाद्वयं' तहेव पडिवज्जति वीउसग्गो चेव आलोवण दीवणा । ""आसायणा० 77 66 भासगाहा - ५१२४-५१३७] सेहादी वंदतो, पग्गहिय महातवो जिणो चेव । विहरति बारसवासे, अणवटुप्पो गणे चेव ॥५१३५॥ अणवट्टं वहमाणो, वंदति सो सेहमादिणो सव्वे । संवासो से कप्पति, सेसा तु पया न कप्पंति ॥५१३६ ॥ आलावण पडिपुच्छ्ण, परियद्दृट्ठाण वंदणग मत्ते । पडिलेहण संघाडग, भत्तदाण संभुंजणा चेव ॥५१३७॥ ७५१ १. न दृश्यते एते गाथे मुच । 11 77 66 “सेहादी०” [“अणवट्टं वहमाणो ०' 'आलावण पडि० " ] गाहाओ तिण्णि । सो सेहादिओ वंदइ तह वि न पडिवंदिज्जइ । नो विग्घ ( ? ) पणामं दिज्जइ । ॥ अणवट्टप्पपगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy