SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ७४७ भासगाहा-५१०१-५११३] चउत्थो उद्देसो विणयस्स उ गाहणया, कण्णामोडखडुगाचवेडाहिं। सावेक्ख हत्थतालं, दलाति मम्माणि फेडिंतो ॥५१०७॥ कामं परपरितावो, असातहेतू जिणेहिँ पण्णत्तो । आतपरहितकरो पुण, इच्छिज्जइ दुस्सले स खलु ॥५१०८॥ सिप्पंणेउणियट्ठा, घाते वि सहंति लोतिया गुरुणो । ण य मधुरणिच्छया ते, ण होंति एसेविहं उवमा ॥५१०९॥ संविग्गो मद्दविओ, अमुई अणुयत्तओ विसेसन्नू । उज्जुत्तमपरितंतो, इच्छियमत्थं लहति साहू ॥५११०॥ "विणयस्स०" ["कामं परपरितावो.'' "सिप्पंणेउणियट्ठा०" संविग्गो मद्दविओ०"] गाहात्रयं कण्ठ्यम् । 'कारणजाए व बोहियादीसु' त्ति बोहिकतेणभयादिसु, गणस्स गणिणो व अच्चए पत्ते । इच्छंति हत्थतालं, कालातिचरं व सज्जं वा ॥५१११॥ "बोहिक०" गाहा । कण्ठ्या । हत्थातालो गओ । हत्थालंबे त्ति अस्य व्याख्या असिवे पुरोवरोधे, एमादीवइससेसु अभिभूता । संजातपच्चया खलु, अण्णेसु य एवमादीसु ॥५११२॥ "असिवे०" गाहा । असिवेणं लोगो मरति । परबलेण वा नगरं अवरुद्धं । तत्थ लोगस्स बाहिरिल्लेहिं कंडेहिं कडगमद्दो कीरइ । छुहाए वा मरेंति, अन्नक्खए गलगंडादीहिं वा रोगेसु दिणे दिणे बहुजणो मरइ । एएण वइघसेण अभिभूयाते पौरजनाः संजातप्रत्ययाः समस्तो समत्तोयातो प्रत्ययो येषां ते संजातप्रत्ययाः । योऽत्र पुरे आचार्यो बहुश्रुतः गुणवान् तपस्वी । एष शक्तः वैघसं संनिरोद्धं, नान्यस्तु कश्चित् । ताहे ते पौरजनपदाः तमायरियं त्रायस्वेति शरणमुपगताः पंजलियडाः पादपतिता चिटुंति । ताहे सो आयरियो मरणभएणऽभिभूते, ते णातुं देवतं वुवासंते । पडिमं काउं मज्झे, चिट्ठति मंते परिजवेंतो ॥५११३॥ "मरणभएणं०" गाहा । कण्ठ्या । ताहे सो आयरिओ अणुकंपट्ठाए उच्चरियं च अचएमाणो पडिमं करेत्ता, विज्जाए पडिजवेंतो मज्झे विधइ । ताहे सा देवया नट्ठा, पसमियं १. समिति सम्यग् जातः प्रत्ययो येषां ते । मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy