SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ७४६ विसेस कण्ठ्यम् । [ अणवट्टप्पपगयं " बिइयपदं० " गाहा । असिवं ओम विहं वा, पविसितुकामा ततो व उत्तिणा । थलि लिंगि अन्नतित्थिग, जातितु अदिण्णे गिर्हति ॥५१०१॥ " असिवं० " गाहा । पढमं देउलियाणं घेप्पति, सव्वसामण्णं ति काउं । एवमादि से सं नातूण य वोच्छेदं, पुव्वगते कालिताणुतोगे य । गिहि अण्णतित्थियं वा, हरिज्ज एतेहि हेतूहिं ॥५१०२॥ “नातूण०” गाहा । अण्णहम्मियातेण्णं गयं । इदाणिं हत्थादालं दलमाणे । हत्थताले दारगाहा— हत्थाताले हत्थालंबे, अत्थादाणे य होति बोधव्वे । एतेसिं णाणत्तं वोच्छामि अहाणुपुव्वीए ॥५१०३॥ “हत्थाताले०” गाहा । तत्थ हत्थेण तालं हत्थतालं । एत्थ दुविहो दंडो- लोइओ लोउत्तरो य । उग्गणम्मिय गुरुगो, दंडो पडियम्मि होति भयणा उ । एवं खु लोतियाणं, लोउत्तरियाण वोच्छामि ॥५१०४॥ "उग्गणम्मि य० गाहा । उग्गिण्णे पुरिसवह दंडो कहिं वि आसीइसहस्सं, एवमादि पडिते जइ न मरइ तत्थ विसए वि अन्नो अन्नो मए पुरिम (स) वज्झा दंडो । एस लोइओ । लोउत्तरिओ इमो दंडो 11 हत्थेण व पादेण व, अणवटुप्पो उ होति उग्गिणे । पडितम्मि होति भयणा, उद्दवणे होति चरिमपदं ॥ ५१०५ ॥ 11 " हत्थेण व० गाहा । कण्ठ्या । पहारे पडिए जति न उद्दातिओ अणवट्ठो चेव । अह उद्दाइ चरिमं । इमं बिइयपदं । आयरिय विणयगाहण, कारणजाते व बोधिकादीसु । करणं वा पडिमाए, तत्थ तु भेदो पसमणं च ॥५१०६॥ [ नि० ] " आयरिय०" दारगाहा । तत्थायरियविनयगाहणे इमं वक्खाणं ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy