SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ७४० विसेसचुण्णि [अणवठ्ठप्पपगयं ठाइ । एवं आयरियस्स वि अदिढे, दिढे आयरियस्स चउगुरुगाओ आढत्तं पारंचिए ठाइ । साहम्मियतेण्णं उवहि त्ति दारं गतं । इदानीं वावारण त्ति दारं । वावारिय आणेहा, बाहिं घेत्तूण उवहि गिण्हंति । लहुगो अदिति लहुगा, अणवठ्ठप्पो व आदेसा ॥५०६८॥ दट्ट निमंतण लुद्धोऽणापुच्छा तत्थ गंतु णं भणति । झामिय उवधी अह तेहिं पेसितो गहित णातो य ॥५०६९॥ लहुगा अणुग्गहम्मि, गुरुगा अप्पत्तियम्मि कायव्वा । मूलं च तेणसद्दे, वोच्छेद पसज्जणा सेसे ॥५०७०॥ "वावारिय०" ["दट्ठ निमंतण." "लहुगा अणुग्गहम्मि०"] गाहा । वावारिया नाम आयरिएणं साधुणो पेसिता उवधि उप्पाएत्ता आणेह । तेहिं गंतुं विरूवरूवो उवधी लद्धो। ताहे ते अपत्ता चेव आयरियसगासं अत्तटुंति - इमं तव इमं मम ०। मासलहुं । आगया न देंति आयरियस्स :: (चतुर्लघु) । सुत्तादेसो त्ति काउं अणवठ्ठो । वावारण त्ति गतं । इयाणि झामण त्ति दारं । सा झामणा दुविहा–संता असंता य । तत्थ असंता ताव भण्णति आयरिओ केणइ दाणसड्ढादिणा विरूवरूवेहिं वत्थेहि निमंतितो । आयरिएण य पडिसेहिओ । एगो साहू ताणि विरूवरूवाणि वत्थाणि दटुं लोभं गओ। ताहे सो अन्नाणपदोसेणं आयरियं आपुच्छित्ता तत्थ गंतुं भणति-अम्हं उवही दड्ढो । ताहे अहं आयरिएहिं तुब्भं सगासं वत्थट्ठाए पेसिओ। दिण्णो गयम्मि अण्णे साधुणो आगता । सड्डेण भणितं-तुब्भं उवधी दड्ढो । अमुगो साधू पेसविओ । तस्स दिण्णे जइ न पज्जत्तं तो पुणो देमि । तेहिं भणितं-न दड्डो उवधी न वा पयट्टेमो किंचि । तस्स सावगस्स जइ विचित्तं भवति – अणुग्गहो मे, जह वि तव वि साहू गिण्हंतु तो वि ह्व ४ :: (चतुर्लघु) । अध अपत्तियं करेति ण्ह ४ :: । (चतुर्गुरु) जं च तं दव्वं अण्णरेदव्वाणं वोच्छेदं काहिति तण्णिप्फण्णं । एतं असंतझामणाए । इदाणिं संतज्झामणाएसुव्वत्त झामिओवधि, पेसण गहिते य अंतरा लुद्धो। लहुगो अदेंते गुरुगा, अणवठ्ठप्पो व आदेसा ॥५०७१॥ "सुव्वत्त०" गाहा । झामिते उवहिम्मि आयरिएणं भणिया - जेण निमंतिया तस्स १. ण पडिसेविओ ड । २. अणापुच्छित्ता इति भाव्यम् मलवृ । ३. अंत अ ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy