SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५०५८-५०६७] चउत्थो उद्देसो ७३९ अन्नधम्मियाणं तेण्णं करेमाणो, हत्थादालं दलमाणो । तत्थ साहम्मियतेण्णं ताव भण्णति साहम्मि तेण्ण उवधी, वावारण झामणा य पट्टवणा। सेहे आहारविधी, जा जहिं आरोवणा भणिता ॥५०६३॥ [नि०] "साहम्मि०" दारगाधा । तत्थ पढमदारं 'साहम्मियाण उवहि'त्ति साहम्मियाणं उवहितेणियं करेति । तं पुण तेण्णं को करेइ ? अत उच्यते उवहिस्स आसिआवण, सेहमसेधे य दिट्ठऽदिढे य । सेहे मूलं भणितं, अणवठ्ठप्पो य पारंची ॥५०६४॥ "उवहिस्स आसिआवण०" गाहा । उवहितेणिय त्ति३ वा उवधिआसियावणं ति एगटुं। सेहो असेहो वा करेइ । तं पुण करियं को करेइ ?अस्य व्याख्या सेहो त्ति अगीयत्थो, जो वा गीतो अणिज्रिसंपन्नो । उवहीपुण वत्थादी, सपरिग्गह एतरो तिविहो ॥५०६५॥ "सेहो त्ति अगीयत्थो०" गाहा । सो पुण उवही सपरिग्गहो वा होज्ज इतरो वा अपरिग्गहं इत्यर्थः । तिविहो जहण्णो मज्झिमो उक्कोसो । तस्स इमं पच्छित्तं अंतो बहिं निवेसण, वाडग गामुज्जाण सीमऽतिक्कते। मास चउ छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥५०६६॥ "अंतो बीहिं"०" गाहा । अंतो वसहीए उवहितेण्णं करेइ सेहो अदिटुं मासलहुं । बाहिं वसहीए मासगुरुं, णिवेसणस्स अंतो मासगुरुं, बाहिं ४ :: (चतुर्लघु), वाडगस्संतो६ ४ :: (चतुर्लघु), बाहिं ४ । (चतुर्गुरु), गामस्संतो ह्व ४ :: । (चतुर्गुरु), बाहिं ६ (षड्लघु) उज्जाणस्संतो ६ (षड्लघु), बाहिं ६ ::: । (षड्गुरु), सीमाए अंतो ६ ::: । (षड्गुरु), बाहिं छेदो। एवं ता अद्दिढे, दिढे पढमं पदं परिहवेत्ता । ते चेव असेहे वी, अदिट्ठ दिढे पुणो एक्कं ॥५०६७॥ "एवं ता अदिद्वे०" गाहा । एवं ताव अदिढे सेहस्स गयं । दिद्वे मासगुरुगातो आढत्तं मूले ठाइ । उवज्झायस्स अदिढे जहा सेहस्स दिढे । तस्सेव दिढे चउलहुयाओ आढत्तं अणवढे १. उवहियं न । अ ड इ । २. केणियं अ इ । केरियं ड। ३. उवहितेणियं इति भाव्यम् ? । ४. तं करेइ नास्ति अ इ । ५. वहिं मुच । ६. वागडस्संतो अ ड इ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy