SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५०३४-५०४४] चउत्थो उद्देसो ७३५ "आहरइ०" गाधा । एयं गिलाणस्स करेति, अह पाढो' पारंचिओ तो न कारवेति, सयं चेव करेति कयाति न गच्छेज्ज वि आयरिओ इमेहिं कारणेहिं उभयं पि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणिं । आसासइत्ताण तवोकिलंतं, तमेव खेत्तं समुवेंति थेरा ॥५०३९॥ "उभयं पि०" वृत्तम् । सीसपाडिच्छयाणं सुत्तत्थाणि दाउं ताहे तस्स सगासं गंतुं अप्पकिलामं पुच्छइ । सो वि आयरियं आगयं समाणं फेट्टा वंदणएणं वंदामि त्ति पभणइ असहू सुत्तं दातुं, दो वि अदाउं व गच्छति पए वि । संघाडओ सें भत्तं, पाणं चाऽऽणेति मग्गेणं ॥५०४०॥ ["असहू०"] गाहापुव्वद्धस्स इमं वक्खाणं । गेलण्णेण व पुट्ठो, अभिनवमुक्को ततो व रोगातो। कालम्मि दुब्बले वा, कज्जे अण्णे व वाघातो ॥५०४१॥ "गेलण्णेण०" गाहा । कालो दुब्बलो, जेट्ठामूलो, "कज्जे" त्ति कुलगण-संघकज्जेहि। "अन्ने वा वाघात'' त्ति राया संजयाणं पदुट्ठो होज्जा । वादपरायण कुवितो, चेइयतद्दव्वसंजतीगहणे । पुव्वुत्ताण चउण्ह वि, कज्जाण हवेज्ज अन्नयरं ॥५०४२॥ "वादपरायण०" गाहा। "पुव्वुत्ताण चउण्ह वि"त्ति णिव्विसओ त्ति इत्यादि चत्तारि। ताहे पेसेइ उवज्झायं, अन्नं गीतं व जो तहिं जोग्गो । पुट्ठो व अपुट्ठो वा, स चावि दीवेति तं कज्जं ॥५०४३॥ "पेसेइ उवज्झायं०" गाहा । ते पुण पारंचिएणं पुच्छियं वा होज्जा न वा पुच्छियं । खमासमणो ! अज्ज केण कारणेणं न२ आगया ? जइ वि न पुच्छियं तो वि तेण साहितव्वं तं कज्जं जेण न आगया । जो सो आगतो सो पुण तस्स सत्तिं जाणइ न वा । जाणंता माहप्पं, सयमेव भणंति एत्थ तं जोग्गो। अस्थि मम एत्थ विसओ, अजाणए सो व ते बेति ॥५०४४॥ "जाणता०" गाहा । जति जाणइ तो तेण भाणियव्वं । 'तुमं एयस्स कज्जस्स समत्थो' । १. = ग्लानः मलवृ. । २. नास्ति-अ ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy