SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ७११ भासगाहा-४८९७-४९०७] चउत्थो उद्देसो अझुसिर झुसिरे लहुओ, लहुगा गुरुगो य होंति गुरुगा य । संघट्टण परितावण, लहुगुरुगऽतिवायणे मूलं ॥४९०२॥ "अझुसिर झुसिरे०" गाहा । अझुसिरं अणंतरं छिंदइ अग(मास) लहुं, परंपरं छिंदइ :: (चतुर्लघु) झुसिरे पुण अणंतरे मासगुरु, परंपरे :: । (चतुर्गुरु)१ । 'संघट्टण' पच्छद्धं पुव्ववक्खाणियं । अहवा इमो आदेसो । अझुसिरणंतर लहुओ, गुरुगो अ परंपरे अझुसिरम्मि । झुसिराणंतरे लहुगा, गुरुगा तु परंपरे अहवा ॥४९०३॥ "अझुसिरऽणंतर०" गाहा । अझुसिरं अणंतरं छिंदइ मासलहुं, परंपरै मासगुरुं, झुसिरे अणंतरे :: (चतुर्लघु) परंपरे :: । (चतुर्गुरु) एयं छेदणं भणियं । इदाणिं भेदणादीणि दाराणि वक्खाणेउकामो आहएमेव सेसएसु वि, करपादादी अणंतरं होइ । जं तु परंपरकरणं, तस्स विधाणं इमं होति ॥४९०४॥ कुवणयमादी भेदो, घंसण मणिमादियाण कट्ठादी। पट्टवरादी पीसण, गोप्फणधणुमादि अभिघातो ॥४९०५॥ विहुवणणंतकुसादी, सिणेह उदगादिआवरिसणं तु । काओ तु बिंब सत्थे, खारो तु कलिंचमादीहिं ॥४९०६॥ एक्केक्कातों पदातो, आणादीया य संजमे दोसा । एवं तु अणट्ठाए, कप्पति अट्टाएँ जयणाए ॥४९०७॥ “एमेव०" ["कुवणय०" "विहुवण०" "एक्केक्कातो०"] गाहा । चत्तारिओ जहा छेदणं वक्खाणियं तहा भेदणादिणो वि दारा भाणियव्वा । इमो विसेसो-सव्वेसिं अणंतरं जहासंभवं हत्थ-पायादीहिं परंपरभेदणादीणि कुवणयमादीहिं भिंदइ, दुहा तिहा वा छिड़े वा करेइ, घसणं मणिमादीहिं समीकरणं माष्टीकरणार्थम् । घंसइ कटुं वा घंसइ चंदणादि फलगादि वा, पीसणं निसाए पुन्नकादीहि, अभिघातो अपावेमाणस्स विप्रकृष्टे गोफणादीहि, अहवा वीयणं अभिघाओ तं वीयणएणं नंतएण वा दब्भेहिं वा । "सिणेह" त्ति । पाणएणं आवरिसीकरणं स्नेहेण वा घृतादिना । काए त्ति दुपदादीणं रूवं निम्मवेइ । खारं कट्ठकलिंचमाईसुरे निसिरइ १. कुवणय = लगुड: मलवृ । २. काओ मुच । ३. कलिंच = वंशकर्परी मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy