SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ७०७ भासगाहा-४८७७-४८८५] चउत्थो उद्देसो तह वि य अठायमाणे, तिरिक्खमाईसु होइ मेहुन्नं । निसिभत्तं गिरिजण्णे, अरुणम्मि व दुद्धमाईयं ॥४८८१॥ "हेट्ठाऽणंतर०" ["उवचियमंसा०" "तह वि य०"] गाहा । कण्ठ्या । अनेन सम्बन्धेनायातस्यास्य चतुर्थोद्देशकस्य इदमादिसूत्रम् [सुत्तं] तओ अणुग्घाइया पन्नत्ता, तंजहा-हत्थकम्मं करेमाणे, मेहुणं पडिसेवमाणे, राईभोयणं भुंजमाणे ॥४-१॥ त्रय इति संख्या, एकचत्वारादि प्रतिषेधार्थम् । न उद्धास्यते इत्यनुद्घासिक: ‘तद्' इति सर्वनामपदम् । उद्देश देश इत्यर्थे । हन्ति अनेन हसति वा मुखमावृत्येति हस्तः, सरीरैकदेशो, निक्षेपादानादिसमर्थः तेन यत् कर्म क्रियते तत् हस्तकर्म स्त्री-पुंसयोमिथुनभावो मिथुनकर्म वा मैथुनम् । सेवमानः आचेष्टमान इत्यर्थः । अथवा मिथो रहस्ये सेवमाने सेविते । रात्रौ भोजनं अशनं रात्रिभोजनम् । एष सूत्रार्थः । अधुना नियुक्तिविस्तर: । त्रयाणां सङ्घा वक्तव्या । अत्रोच्यते एक्कस्स ऊ अभावे, कतो तिगं तेण एक्कगस्सेव । णिक्खेवं काऊणं, णिप्फत्ती होइ तिण्हं तु ॥४८८२॥ [नि०] "एक्कस्स ऊ." गाहा । कण्ठ्या । अस्मात् कारणाद् एकस्य प्राग् निक्षेपज्ञापनार्थमिदमुच्यते नाम ठवणा दविए, मातुगपद संगहेक्कए चेव । पज्जव भावे य तहा, सत्ते एक्केक्कगा होति ॥४८८३॥ दव्वे तिविहं पादुकपदम्मि उप्पण्णभूयविगतादी । सालि त्ति व गामो त्ति व, संघो त्ति व संगहेक्कं तु ॥४८८४॥ दुविकप्पं पज्जाए, आदिटुं जण्णदेवदत्तो त्ति । अणदिलै एक्को त्ति य, पसत्थमियरं च भावम्मि ॥४८८५॥ "नामं ठवणा०"["दव्वे तिविहं०" "दुविकप्पं0"] गाहा । दव्वेक्कयं तिविहं जाणगादि परूवेत्ता, सचित्तादि तं तिविहं, दुपदादितिविहं परूवेयव्वं । माउगपदेक्कयं उप्पण्णाईणं एगतरं । संगहेक्कयं बहुवयणे एगवयणं । तं दुविहं-आइटुं अणाइटुं च । सामान्य विशेष इत्यर्थः । यथा शालय इति वक्तव्ये शालिरित्युच्यते सामान्यं, विशेषस्तु षष्ठिव्रीहिकादि । पर्यायैककं
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy