SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ॥चउत्थो उद्देसो॥ ॥अणुग्धाइयपगयं ॥ चतुर्थस्य तृतीयेन साकं सम्बन्धो वक्तव्यः । अत्र सम्बन्धविधिरेव तावत् प्रागुपदिश्यते। सुत्ते सुत्तं बज्झति, अंतिमपुप्फे व बज्झती तंतू । इय सुत्तातो सुत्तं, गहंति अत्थातो सुत्तं वा ॥४८७७॥ "सुत्ते सुत्तं०" गाहा । कहिं चि सुत्तातो अणंतराहिकारिकमेव सुत्तं भवइ । तेण समं संबंधो भवति । जहा-पुप्फेसु गुहिज्जमाणेसु जत्थ तंतु निद्दिट्ठिओ भवति तत्थ अन्नो तंतु तम्मि चेव पुप्फे गुहित्ता गुहिज्जइ । एवं जम्मि सुत्ते उद्देसतो निहितो भवइ । ततो अंतिमसुत्ताउ अन्नस्स उद्देसियस्स आदिमसुत्तसरिसाहिगारियं जइ भवति तो तेण समं संबंधो भवति = कीरइ । कहिं चि पुण अत्थाओ अण्णस्स संबंधो कीरति । वाग्रहणात् कहिं चि अत्थाओ अत्थस्स संबंधो भवति । तत्र अर्थादर्थसम्बन्धः । घोसो त्ति गोउलं ति य, एगटुं तत्थ संवसं कोई। खीरादिविंघियतणू, मा कम्मं कुज्ज आरंभो ॥४८७८॥ "घोसो०" त्ति गाहा । वइयाओ अहिकूवाओ' तइ उद्देसए तासु कोइ खीर-दधिणवणीतेहिं पीणियसरीरो मोहुब्भवेण मा हत्थकम्मं मेहुणं वा सेवेज्जा, अओ वारणट्ठयाए सुत्तारंभो कीरइ । अत्थाओ सुत्तसंबंधो इमो हेट्ठाऽणंतरसुत्ते, वुत्तमणुग्घाइयं तु पच्छित्तं । तेण व सह संबंधो, एसो संद?ओ णामं ॥४८७९॥ उवचियमंसा वतियानिवासिणो मा करेज्ज करकम्मं । इति सुत्ते आरंभो, आइल्लपदं च सूएइ ॥४८८०॥ १. अधिकतातो चू ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy