SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ४३७ भासगाहा-३३७१-३३८७] बीओ उद्देसो नीसढेसु उवेहं, सत्थेण व तासिता उ तुण्हिक्का । बहुसो भणाति महिलं, जह तं वयणं सुणति अण्णो ॥३३७९॥ साहूणं वसहीए, रत्तिं महिला ण कप्पती शंती । बहुगं च णेसि धण्णं, किं पाहुणगा विकालो य ॥३३८०॥ तेणेसु णिसट्टेसुं, पुव्वाऽवरत्तिमल्लियंतेसु । तेणबियरक्खणट्ठा, वयणमिणं बेंति गीतत्था ॥३३८१॥ "गिण्हंतेसु य दोसु वि०" ["नीसढेसु०" "साहूणं०" "तेणेसु०"] गाहा । "दोसु व"त्ति खरए खरियाए वा । सेसं कण्ठ्यम् । नवरं जइ इत्थी णिसट्ठी "बहुसो भणाति महिलं०" कण्ठ्यम् । “किं पाहुणग''त्ति किं पाहुणगा वियाले आगया ? जाहे णिसटुंतेणा एज्ज, अक्कंतिय तेणा, इयरे य एज्ज । बीयरक्खणट्ठा य इमा जयणा जागरध नरा ! णिच्चं, जागरमाणस्स वड्डते बुद्धी । जो सुवति ण सो धण्णो, जो जग्गति सो सया धण्णो ॥३३८२॥ सीतंति सुवंताणं, अत्था पुरिसाण लोगसारत्था । तम्हा जागरमाणा, विधुणध पोराणयं कम्मं ॥३३८३॥ सुवति सुवंतस्स सुतं, संकितं खलियं भवे पमत्तस्स । जागरमाणस्स सुतं, थिर-परिचितमप्पमत्तस्स ॥३३८४॥ नालस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरग्गं ममत्तेणं, नारंभेण दयालुया ॥३३८५॥ जागरिया धम्मीणं, आहम्मीणं च सुत्तया सेया । वच्छाहिव भगिणीए, अकहिंसु जिणो जयंतीए ॥३३८६॥ सुवइ य अयगर भूओ, सुयं च से नासई अमयभूयं । होहिइ गोणब्भूओ, नट्ठम्मि सुए अमयभूए ॥३३८७॥ "जागरह नरा !०" ["सीतंति०" "सुवति०" "नालस्सेण०" "जागरिया०" "सुवइ य०"] गाहाओ कण्ठाओ । कोसंबी नगरी, वच्छा जणपदो । तस्स अहिवो सयाणिओ। तस्स भइणी जयंती । पन्नत्ति आलावगो (शतक १२ उद्देश २) ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy